SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ धर्मपरीक्षा कथानकम द्वितीयः परिच्छेदा ॥६२॥ ॥ ६३॥ ॥६४॥ ॥६५॥ ॥६७॥ आत्तकाष्ठतृणभारौ प्राजिभूषणभूषितौ । द्रंगस्य तौ गतौ मध्यं लीलया व्योमगौ ततः वीक्ष्य तावीदृशौ लोका आश्चर्य प्रतिपेदिरे । चित्रीयं तेन के पृथ्व्यां प्रदृष्टेऽदृष्टपूर्वके परीतौ प्रेक्षकैलोकै रटन्तौ तौ समन्ततः । गुडखण्डौमहाघोष-मैक्षिकाप्रकरैरिव प्रोचुः केचिजनास्तत्र चित्रं पश्यत पश्यत । वहन्तौ तृणकाष्ठानि सालंकाराविमौ कथम् केचित्साहुरिति स्वानि विक्रीय भूषणानि किम् । बहुमूल्यानि न नराविमौ सुखेन तिष्ठतः आहुरन्ये किमु प्राप्तौ दिव्यौ दमाद्धरातलम् । सुरौ विद्याधरौ वेतौ लात्वा काष्ठतृणोत्करम् भाषिरे चान्ये भोः लोकाः! कि कार्यमन्यचिन्तया। अन्यचिन्ताप्रशक्तानां तमसो न फलं परम् तो निरीक्ष्य पुरीरामाः क्षुभ्यन्ति स्म महारुची() । विमुक्तगृहकाँधः कलाकेलिवशीकृताः एको मानसवासी किमिति ख्यातिनिवृत्तये । अनंगोऽभूद्विधा नूनं वर्णिन्यः काश्चिदूचिरे तार्णिकाः काष्ठिका दृष्टा जगादेति परांगना । नैतादृशौ परश्रीको मयका रूपिणौ तदा मधुदीपार्दितावादीदन्या तज्वल्पकामुका । आकारय वयस्ये द्राक् विशिष्टौ काष्टिकाविभौ तृणकाष्ठं यथामूल्यं तथा गृहाम्यहं ननु । इष्टे वस्तुनि संप्राप्ते क्रियते गणना किमु वचांसीति जनानामाकर्णयन्तौ खगोत्तमौ । वादिशालां विशालांतोप्राप्तौ सेभारिविष्टराम् त्यक्त्वा तौ तृणकाष्ठन्याताड्य मेरी धनस्वराम् । हरी इव समारूढौ निर्भयो कांचनासने ॥ ६९॥ ॥७०॥ ॥७१॥ ॥७२॥ ॥७३॥ ॥७४॥ ॥ ७५॥ SEXXXXXXXXXXXXXXXXXXXXXX
SR No.600297
Book TitleDharmpariksha Kathanakam
Original Sutra AuthorN/A
AuthorSaubhagyasagar Gani, Rangvimal Gani
PublisherMuktivimal Jain Granthmala
Publication Year1942
Total Pages132
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy