SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ ब्रज मित्र ! पुनस्तत्र ममोप्तनं सकौतुकम् । सखायो हि सखीनां नो याश्चां मोघां प्रकुर्वते तं सखेटस्ततोsवादी यास्याम्यहं स्थिरीभव । नो पच्यते महाभाग ! प्रोत्सकत्वान् ह्यदुंबर: आवां कृत्वाऽशनं प्रातः यास्यावः स्वस्थमानसौ । क्षुधार्त्तानां नराणां हि पलायेत कुतूहलम् जग्मतुस्तौ ततः प्रीतावेकीभूय स्वमन्दिरम् । काञ्चनाचलवद्धीरौ न्यायोत्साहाविवोत्तमौ एकत्र शयितो मुक्कावासितौ मिलितौ च तो । न शक्तो क्षमितुं प्रीतिनिर्भरौ विरहं क्षणम् प्रत्यूषे यानमारुह्य तौ खगौ प्रस्थितौ ततः । हारार्द्धहारकोटीरा - दिकभूषाविभूषितों प्राप्तौ तो पाडलीपुत्रं पावनं वनशोभिनम् । नानैश्वर्यसमाकीर्णम् गीर्वाण नगरोपम् उत्तीण तौ तदुद्यानेऽमंदपादपसुन्दरे । नंदनोद्यानवत्प्रौढे सर्वाक्षसुखकारके जैनेन तेन तत्रोक्तं कौतुकं ते महामते । । पूरयामि तदाऽहं त्वं वचो मे कुरुषे यदि श्रुत्वा पवनवेगोऽपि तद्वचो व्याजहार तम् । मा शैकिष्ठा महाभाग ! करिष्यामि गिरं तब सर्व करोमि भोः साधो ! त्वदुक्तमिव निश्रयः । मिथो व्याहारसंवादे मित्र ! स्वं कीदृशं यतः यदीच्छेद्विपुलां प्रीतिं त्रीणि तत्र न कारयेत् । वाग्वादमर्थ संबंध परोक्षे दारदर्शनम् निशम्येवं वचः सख्युर्दध्यौ हृदि स धर्मधीः । भविष्यत्येष सद्दृष्टिः नान्यथा मुनिभाषितम् अथोsवादीत प्रमोदेन वायुवेगं स आस्तिकः । यद्येवं तर्हि भो भद्र ! विशावो नगरीमिमाम् २ ॥ ४८ ॥ ॥ ४९ ॥ ।। ५० ।। ॥ ५१ ॥ ॥ ५२ ॥ ॥ ५३ ॥ ॥ ५४ ॥ ॥ ५५ ॥ ।। ५६ ।। ॥ ५७ ॥ ॥ ५८ ॥ ।। ५९ ।। ॥ ६० ॥ ।। ६१ ।।
SR No.600297
Book TitleDharmpariksha Kathanakam
Original Sutra AuthorN/A
AuthorSaubhagyasagar Gani, Rangvimal Gani
PublisherMuktivimal Jain Granthmala
Publication Year1942
Total Pages132
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy