________________
****
X
1॥३४॥ ॥३५॥
द्वितीयः परिच्छेदः
धर्मपरीक्षा कथानकम
XXXXXXXX*****&+..
यत्र खे प्रसरन् यज्ञजातधूमो निरीक्ष्यते । तमालालिकुलश्यामो वेणीदण्ड इव स्त्रियः चतुर्वेदध्वनि श्रुत्वा व्याप्तपुष्करमण्डलम् । यत्र कुर्वन्ति सन्नृत्यं शिखिनो घनशंकिनः विशिष्टशिष्टवाल्मीकिविश्वामित्रादिभिः कृतः। पठ्यन्ते स्मृतयो वर्या यत्र वेदार्थदाः सदा निरीक्षन्तेऽभितः छात्राः प्रसरन्तो विचक्षणाः। आत्तसत्पुस्तका यत्र शारदादारका इव कुर्वते विगतक्षोभा विवादं वादिनो मिथः । व्याहारैर्दारितं बोधैर्योधा युद्ध खगैरिख सर्वत्र यत्र दृश्यन्ते पण्डिताः सूक्तिमण्डिताः। शिष्यैः परिगता नित्यं पद्मखण्डा इवालिभिः दुस्तपं यत्र कुर्वन्ति तपोवातं तपोधनाः । रंगदूगांगतरङ्गेषु घोतोनोहारिणः सदा अग्नौ होत्रादिकृत्यानि कुर्वन्तो यत्र भूरिशः। निवसन्ति द्विजन्मानो वेदा इव ससंवरा: यत्र सर्वत्र मीमांसां पठन्ति वाडवोत्तमाः । हृद्यविद्याविदः सद्यो मारत्या इव विभ्रमाः अतो हि महती वेला जातस्तत्पश्यतः सतः । प्रक्षिप्तमनसा मित्र ! न ज्ञातः समयो गतः यच्चित्रं मयका दृष्टं तत्र चित्रं च केवलम् । तद्वक्तुं नहि शक्नोमि साक्षेपैर्वचनैरहम् त्यक्त्वा पुण्यमिव त्वां यत्तत्र मित्र ! स्थितश्चिरम् । क्षन्तव्यं मम निःशेष दुविनीतस्य तत्त्वया प्रोक्तं पवनवेगेन स्मित्वा निर्मलचेतसा। को धूतच्यते नापि धृर्लागारैः विसंवदैः यदीक्षितं त्वया चित्र ममा पीदं प्रदर्शय । संविभागं विना भद्र ! भुंजते न हि साधवः
॥ ३८॥ ॥३९॥ ॥४०॥ ॥४१॥ ॥४२॥ ॥४३॥ ॥४४॥ ॥४५॥ ॥ ४६॥ ॥४७॥
FORU॥६॥