SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ उद्याने पत्तने हड्डे गिरौ पार्थिवसबनि । सर्वेषु सर्वगेहेषु यदा त्वं नेक्षितो मया उद्विप्रचेतसा पृष्टस्त्वत्पिताऽपि तदा मया । अस्पृशा क्रियते सर्वमिष्टसंयोगमीप्सुना वृत्तान्तमप्राप्नुवता त्वदीयं पृच्छता भृशम् । आगच्छता सता दैवाचमत्र मयकेक्षितः स्वस्थं भ्रमसि किं हित्वा मां मित्रं विरहासहम् । वाचंयम इवार्थादिसंग निःसंगमानसः विख्यातं भुवि नौ सख्यं तद्वियोगेऽपि तिष्ठतोः। बिहारीणोस्तिर्यगवं पावकाशुगयोरिव मिलन कीदृशं धत्से त्वं यथा पुष्पदन्तयोः । मिलतोरेकदा मासि सप्रकाशाप्रकाशयोः तन्मित्रं तत्कलत्रं च कर्तव्यं विबुधोत्तमैः । चित्रस्थमिव जायेत यज्जातु न पराङ्मुखम् यः क्षीणे धीयते भद्र । वर्द्धते वर्षिते सति । तमाम शस्यते सख्यमिन्दोरिव मितद्रुणा ततोऽजल्पन्मनोवेगो मा कोपीस्त्वं महाशय ! । क्षेत्रेऽहं मानुषे भ्रान्तो नमस्कुर्वन जिनाकृती: कृत्रिमाकृत्रिमाः काश्चित् सुरासुरनरार्चिताः। प्रतिमा मानिताः सर्वास्तीर्थेषु वन्दिताः स्तुताः विष्ठाम्यहं क्षणं च त्वया विना न जातुचित् । भव्येनोपशमेनेव यमिनः सयमोऽमितः भ्रमता भरतं भूमिभामिनीमालभूषणम् । पाडलीपुत्रमालोकि नगर नगरंजितम् वसुधावहिरन्तश्च नानारामोपशोमिताः । विचित्रवयसां यत्र मुदं कुर्वन्ति सर्वदा विहारा यत्र शोभन्ते मत्तवारणराजिताः । नृपमार्गाश्च दृश्यन्ते मत्तवारणराजिताः ॥ २०॥ ॥२१॥ ॥ २२ ॥ ॥ २३ ॥ ॥२४॥ ॥ २५॥ ॥ २६ ॥ ॥२७॥ ॥ २८॥ ॥२९॥ ॥३१॥ ॥ ३२ ॥ ॥३३॥
SR No.600297
Book TitleDharmpariksha Kathanakam
Original Sutra AuthorN/A
AuthorSaubhagyasagar Gani, Rangvimal Gani
PublisherMuktivimal Jain Granthmala
Publication Year1942
Total Pages132
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy