________________
द्वितीय | परिच्छेदा
धर्मपरीक्षा
॥१०॥
॥११॥ ॥१२॥
RAEXECERTAIEEEEEEEEEK
सम्यक्त्वाअपरं तेजो मिथ्यात्वान परं तमः । निर्वाणान परं प्राप्य निषेध्यं न परं भवेत मद्वचोरे न वैव्यर्थ जायतेऽस्मिन् जडात्मके । विपाकविधयो मुद्रे कंकके यथा किल निशम्येति ततः सम्यक् खेटात्मजं गुरुर्जगौ । तस्य यास्यति मिथ्यात्वतिमिरं पुण्य पत्तने मिथ्यात्वशल्यमवगाह जगत्प्रविष्टं, दृष्टान्तहेतुनिचयैः प्रविणाशय त्वम् ।
___ संदंशकैरिव शरीरगतं हि तस्य, वाणादि दुःसहनिरन्तरदुःखकारि सदूषणानि द्रव्यवादुमतानि विलोकयन । मिथ्यात्वं प्रोज्झ्य तत्रासौ सम्यक्त्वमुपयास्पति वासि जैनस्य वसन्ति तत्र, मिथ्यादृशो यत्र वसन्ति नो वै।
सूर्योदये कि हि परिस्फुरन्ति, तारागणानां विलसन्महांसि जिनेन्द्रवचन: कब त्यक्त्वाऽभव्यं न बुध्यते । धूकं विमुच्य सर्वो हि पाशुभिर्विलोकते निशम्येति वचस्तस्य पापव्यापारनोदकम् । नत्वा च पत्रमारूढो यो स स्वपुरं ततः यावद्याति मनोवेगस्तदनु स्वपुरी प्रति । तावत्पवनवेगोऽपि संगतस्तस्य सन्मुखम् संवीक्ष्य तं ततोऽवादीत स्थितस्त्वं क मया विना । इयत्कालं सुहृद्वर्य ! मां प्रसद्य निवेदय त्वया विना प्रभुनों यः स्थातुमेकक्षणं किल । विवस्वता यथा घस्रस्तिष्ठामि स कथं चिरम् यतस्ततो मया मित्र ! त्वं सर्वत्र विलोकितः । धर्मः शौघदायीव कैवल्यपदकांक्षिणा
॥१३॥ ॥१४॥ ॥१५॥
॥१७॥ ॥१८॥ ॥१९॥