________________
॥८७॥ ॥८८॥
॥८९॥
अतश्चतुर्विधो धर्मः श्राद्धैः श्रद्धाभरोत्तमैः । प्रमादं दुःखदं त्यक्त्वा प्रसेव्यः श्रेयसे सदा एवं निपीय तत्साशेर्देशनां मुमुदे समा । जीमूतस्येव सदृष्टि समवाप्य वसुन्धरा केचित्तपस्यां कतिचिद्वतानि सम्यक्त्वरत्नं नियमांश्च केचित् ।
स्वदारसंतोषमलं प्रच: भव्योत्तमास्तन्मुनिनाथपार्थे __ इति धर्मपरीक्षायां मनोवेगपवनवेगोत्पत्तिबोधनाम प्रथम परिच्छेदा
अथ द्वितीयः परिच्छेदः अथ मानसवेगाह्र कुमार माररूपिगम् । धर्मोपदेशविरतो भद्रं पप्रच्छ सन्मुनि: भद्र ! भद्रेण ते बीजी समस्ति धर्मतस्परः । स श्रुत्वेति यतीन्द्रं तं सगौरवमवोचत । तस्य विघ्नान भवेयुः यस्य रक्षन्ति ते पदाः । सः किं पीब्यते सोऽपि सुपर्णाः पालयन्ति यम् इत्युक्त्वा मस्तकन्यस्त पाणिपयः कुमारराट् । प्रापृच्छन यतिनाथं तं स्फुट व्याचष्ट शिष्टधी सुहत प्राणप्रियः स्वामिन् ! मिथ्यात्वाकुलितोऽस्ति मे । वतिष्यते सार्वधर्मे किंवा नेति निवेदय बजाशुशुक्षिणिशिखामिव चितां ममोच्चका । कुपथि वर्तमानोसो दचे सुहृद्यतीश्वर ! मिथ्यापथे रक्तचित्तं न मित्रं वारयन्ति ये । निपतत्रूपमध्ये तद्धीपणे नोदयन्ति ते ।
॥४॥