SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ प्रथमः परिच्छेदा धर्मपरीक्षा कथानकम ॥४॥ ॥ ७४॥ ॥ ७५ ॥ अञ्जते सरसाहार रैस्थालपरिवेषितम् । धर्मिष्ठाश्च तदुत्सृष्टं पापिष्ठा मंडला इव धर्मिणः क्षोमवसनैर्महाच्यः परिवेष्टिताः । लभन्ते शीर्णकौपीनं नो जीर्ण पापिनः परे गीयन्ते धर्मतो धन्या जगद्विदितकीर्तयः । तेषामग्रे पुनर्गानं कुर्वन्ति पापपूरिताः हलिनस्तीर्थक रश्चक्रिणोऽप्यचक्रिणः । भवन्ति पुण्यतः सर्वे सतश्लोकव्याप्तविष्टपाः हीनाङ्गा रोगिणो मूका भुजिष्या वामनाः शठा । दुस्थावस्थाः कुकर्माणो जायन्ते पंकयोगतः धर्मः समर्थः कामार्थमोक्षाणां फलहेतवे । अधों ध्वंसकस्तेषां दुःखदुर्गतिदायका प्रशस्तं पुण्यतः सर्वमप्रशस्तमपुण्यतः । प्रसिद्धमिति लोकेषु बुद्धयते बालिशैरपि प्रत्यक्षमवगत्येति पुण्यपापफलं जनाः । पुण्यं कुर्वन्तिहच्छया पापमुत्सृज्य दूरतः स धर्मो द्विविधः प्रोक्तो यति श्राद्धमिदाजिनः । पालनीयो यथाशक्ति भव्यमोक्षास्पदप्रदः दानशीलतपोभावैः श्राद्धधर्म चतुर्विधम् । निर्व्याजं व्याजहार श्रीजिनः संसृतितारका दानाबहुमुनिः सिद्धः क्षत्रियो मूलदेवराट् । सुखं च चंदना प्राप श्रीधन्यः कृतपुण्यकः सुदर्शनस्य संजातं शूलिका सिंहविष्टरम् । स्थूलभद्रः प्रसिद्धोऽभूत् शीलात् ब्रह्मापनारदः तपसो लब्धिरुत्पन्ना सनत्कुमारचक्रिणः । शिवं बाहुबलिः प्राप शालिभद्रश्च सद्गतिम् प्रसमचंद्रो राजर्षिः केवलं प्राप भावतः । पृथ्वीचंद्राखाढभूतीमरूदेवो खिलासुतः ॥ ७७॥ ॥ ७८॥ ॥७९॥ ॥८ ॥ ॥ ८१॥ ॥ ८३॥ ॥ ८४॥ ।। ८५॥ ॥८६॥ ॥४ ॥
SR No.600297
Book TitleDharmpariksha Kathanakam
Original Sutra AuthorN/A
AuthorSaubhagyasagar Gani, Rangvimal Gani
PublisherMuktivimal Jain Granthmala
Publication Year1942
Total Pages132
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy