________________
॥६२॥
॥ ६४॥
RAKAKKAKKAKXEXKAKKARXXXXX
mernamannmannnnr
तथा च-संसारे भ्रमता दुःखसुखयोरन्तरं महत् । तत्वतो जायते काम मेरुसर्षपयोरिव रत्नसानूप में दुःखं संसारेणूपमं सुखम् । संसारत्यजनोपायो नित्यं चिन्त्यस्ततो बुधैः सृजन्ति मोगभजनमणुमात्रसुखाय ये । मन्येऽहं शीतनाशाय व्याधामाग्निं भजन्ति ते मृग्यमाणस्तुषारस्तु जातु वहौ विलोक्यते । अंतर्भ सुखवं नास्ति कथंचन कदाचन मूर्खा वैषयिकं दुःखं मन्यन्ते सुखसंज्ञया । प्रदीपः किं न विध्यातो वृद्धो दीपः प्रजलप्यते मन्यन्ते विषयव्याप्ता दुःखदं शर्मदं जडाः । धत्तरिता विपश्यन्ति सर्व स्वर्णमयं जगत् प्राप्तं यद्धर्मतः शर्म सेव्यं स्वधर्मरक्षया । शाखिनो हि फलं भूतं सेव्यते शाखिरक्षया पश्यन्तस्तमसो दुःखं तमो मुश्चन्ति पण्डिताः । विदंतः पावका दाहं पावके प्रविशन्तिके धीमन्तो धनिनो धन्याः स्थामवंतो यशस्विनः। कुलीनाः शालिनोमोगा जायन्ते धर्मतो जनाः निःपुण्यका जना द्वेच्या निःस्वा दौर्भाग्यमाजिनः । जायन्ते पापतो मंदा व्याधिताः क्षुधिताश्चलाः यान्ति दन्तिनमारूढा पुण्यतः पुरुषार्चिताः । पापतः पुरतस्तेषां धावन्ति लोकनिदिताः देव दुमा व द्रव्यं केचन यच्छन्ति पुण्यत । प्रसार्य पाणिमन्ये तु याचा कुर्वन्ति पापतः रामा मनो रमायन्ति पुण्यादेववशाः समाः। झंपानंतमिमे दीना वहन्ति हृदि दु:खिताः कृतिनः प्रिययाश्लिष्टाः शिरोगृहेषु शेरते । अधमाः कुर्वते तेषां रक्षणं दुःखमाजनम्
BORDERAYAKKAKKARXXX
॥६८॥ ॥६९॥ ॥७ ॥ ॥७१ ॥