SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ REMORE प्रथमः धर्मपरीक्षा कथानकम् परिच्छेदः ॥४७॥ ॥४८॥ ॥४९॥ यता-पापं निवारयति योजयते हिताय । गुह्यं निगुहति गुणान् प्रकटीकरोति । आपद्गतं च न जहाति ददाति काले। सन्मित्रलक्षणमिदं प्रवदन्ति सन्तः असौ मिथ्यात्वमुत्सार्य योज्यो धर्मे मया कथम्। चिन्तयन्मेवमनिशं स निद्रा लभते स्म नो जिनचैत्यानि लोकेऽस्मिन् वंदमानो भ्रमत्यसौ । यतः कुर्वन्ति नालस्य धर्मकार्ये कदोत्तमाः प्रवंद्य जिनपादस्य बलमानस्य चैकदा । विमानं स्खलित स्त्रीय विमानाध्वनि वायुगम स्खलितं द्वेषिणेदं किं लन्धिमाजाऽथ साधुना । कुमारो व्याकुलः सोऽपि दध्याविति हृदन्तरे ततो विलोकमानोऽसौ स्वस्थीभूय घरामधः । ग्रामाकरपुरीरम्यानपश्यद्देशमालवान तदन्तःस्थामालुलोके विशालां विमलालयाम् । प्राकारपरिखोद्यानवेष्टितां स कुमारराट् अस्त्युदीच्या महोद्यानं नानानोकुहराजितम् । सर्वर्तुमिश्वारुचेष्टैविगाह्यमविरोधकैः तत्रापश्यन्दमुनीन्द्रं स केवलज्ञानभासुरम् । मरुकृताऽर्जुनावस्थं धर्म दिशन्तमुत्तमम् तं यतीन्द्रं निरीक्ष्यासो नरामरनिषेवितम् । मुदमाप कलापीव गर्जन्तं घनमुनतम् ततो विमानं सत्यज्य घरामवततार सः । आगमव्याहतश्री?कविंशतिगुणालयः विधीयाभिगमान्पंच मुनिमानम्य सन्मनाः । सभायां कृतशोभायां स निविष्टो नृपात्मजः मुनिना देशनाऽब्धा तमः प्रलय भानुभा । सुधानुसारिणी भव्यतम वीक्ष्य विशेषतः ॥५१॥ ॥५२॥ ॥५४॥ ॥ ५७॥ ॥ ५८ ॥ ॥३॥
SR No.600297
Book TitleDharmpariksha Kathanakam
Original Sutra AuthorN/A
AuthorSaubhagyasagar Gani, Rangvimal Gani
PublisherMuktivimal Jain Granthmala
Publication Year1942
Total Pages132
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy