Book Title: Dharmpariksha Kathanakam
Author(s): Saubhagyasagar Gani, Rangvimal Gani
Publisher: Muktivimal Jain Granthmala
View full book text
________________
****
X
1॥३४॥ ॥३५॥
द्वितीयः परिच्छेदः
धर्मपरीक्षा कथानकम
XXXXXXXX*****&+..
यत्र खे प्रसरन् यज्ञजातधूमो निरीक्ष्यते । तमालालिकुलश्यामो वेणीदण्ड इव स्त्रियः चतुर्वेदध्वनि श्रुत्वा व्याप्तपुष्करमण्डलम् । यत्र कुर्वन्ति सन्नृत्यं शिखिनो घनशंकिनः विशिष्टशिष्टवाल्मीकिविश्वामित्रादिभिः कृतः। पठ्यन्ते स्मृतयो वर्या यत्र वेदार्थदाः सदा निरीक्षन्तेऽभितः छात्राः प्रसरन्तो विचक्षणाः। आत्तसत्पुस्तका यत्र शारदादारका इव कुर्वते विगतक्षोभा विवादं वादिनो मिथः । व्याहारैर्दारितं बोधैर्योधा युद्ध खगैरिख सर्वत्र यत्र दृश्यन्ते पण्डिताः सूक्तिमण्डिताः। शिष्यैः परिगता नित्यं पद्मखण्डा इवालिभिः दुस्तपं यत्र कुर्वन्ति तपोवातं तपोधनाः । रंगदूगांगतरङ्गेषु घोतोनोहारिणः सदा अग्नौ होत्रादिकृत्यानि कुर्वन्तो यत्र भूरिशः। निवसन्ति द्विजन्मानो वेदा इव ससंवरा: यत्र सर्वत्र मीमांसां पठन्ति वाडवोत्तमाः । हृद्यविद्याविदः सद्यो मारत्या इव विभ्रमाः अतो हि महती वेला जातस्तत्पश्यतः सतः । प्रक्षिप्तमनसा मित्र ! न ज्ञातः समयो गतः यच्चित्रं मयका दृष्टं तत्र चित्रं च केवलम् । तद्वक्तुं नहि शक्नोमि साक्षेपैर्वचनैरहम् त्यक्त्वा पुण्यमिव त्वां यत्तत्र मित्र ! स्थितश्चिरम् । क्षन्तव्यं मम निःशेष दुविनीतस्य तत्त्वया प्रोक्तं पवनवेगेन स्मित्वा निर्मलचेतसा। को धूतच्यते नापि धृर्लागारैः विसंवदैः यदीक्षितं त्वया चित्र ममा पीदं प्रदर्शय । संविभागं विना भद्र ! भुंजते न हि साधवः
॥ ३८॥ ॥३९॥ ॥४०॥ ॥४१॥ ॥४२॥ ॥४३॥ ॥४४॥ ॥४५॥ ॥ ४६॥ ॥४७॥
FORU॥६॥

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132