Book Title: Dharmpariksha Kathanakam
Author(s): Saubhagyasagar Gani, Rangvimal Gani
Publisher: Muktivimal Jain Granthmala
View full book text
________________
भी धर्मपरीक्षा कथानकम् ॥ ८ ॥
ततोsवादीमभोगस्तं भद्र ! निर्धनवरहम् । भगतस्तृणकाष्ठानि विक्रेतुं नगरान्तरे बभाषे तं द्विजः सोऽप्युपविष्टो विष्टरे कथम् । किं न जानामि को वादमजित्वाऽत्र न तिष्ठति इच्छा चेन विवादेषु तव मूढमतेः कथम् । भेर्यस्यां वादिशालायां वादिता वादिचिका नमश्वरस्ततोsवोचत् वृथा किं कुप्यसि द्विज । न रुष्यते निर्दिदानं पद्मगेन बुधेन च सिंहासनं वरं वीक्ष्य श्रतत्वाद्विनिविष्टवान् । कियानिति ध्वनिर्मेर्या ध्यात्वाऽसौ ताडिता मया वयं दुर्गतजा विद्मः शास्त्रमार्ग कदापि न । वादनामेति ते वाक्यात् बुद्धं भट्ट मयाऽधुना ईदग्विधा वरतराः पुरुषाः प्रभूताः किं भारतादिषु कथासु न सन्ति साधो ! आलोकयन्त्यधमपंचजनाः परस्य दोषं परं जगति नात्मन एव सत्यम् काश्चनासनमधिष्ठिते मयि दुर्मना भवसि चेन्महामते ! |
प्रोचरामि तरसेत्यवातरत् व्योमगोऽमितगतिः सुबुद्धिमान् इति धर्मपरीक्षायां मनोवेगपवनवेगपाडलीपुत्रगमनो नाम द्वितीय परिच्छेदः अथ तृतीयः परिच्छेदः अथो जगौ तमालोक्यासनोचीर्ण स वाडवः । काष्ठिकास्तार्णिका दृष्टा न भूषाभूषिता मया
॥ ९० ॥
॥ ९१ ॥
॥ ९२ ॥
॥ ९३ ॥
॥ ९४ ॥
॥ ९५ ॥
॥ ९६ ॥
॥ ९७ ॥
॥ १ ॥
तृतीयः
परिच्छेदः
॥ ८ ॥

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132