Book Title: Dharmpariksha Kathanakam
Author(s): Saubhagyasagar Gani, Rangvimal Gani
Publisher: Muktivimal Jain Granthmala
View full book text
________________
प्रथमः परिच्छेदा
धर्मपरीक्षा कथानकम ॥४॥
॥ ७४॥ ॥ ७५ ॥
अञ्जते सरसाहार रैस्थालपरिवेषितम् । धर्मिष्ठाश्च तदुत्सृष्टं पापिष्ठा मंडला इव धर्मिणः क्षोमवसनैर्महाच्यः परिवेष्टिताः । लभन्ते शीर्णकौपीनं नो जीर्ण पापिनः परे गीयन्ते धर्मतो धन्या जगद्विदितकीर्तयः । तेषामग्रे पुनर्गानं कुर्वन्ति पापपूरिताः हलिनस्तीर्थक रश्चक्रिणोऽप्यचक्रिणः । भवन्ति पुण्यतः सर्वे सतश्लोकव्याप्तविष्टपाः हीनाङ्गा रोगिणो मूका भुजिष्या वामनाः शठा । दुस्थावस्थाः कुकर्माणो जायन्ते पंकयोगतः धर्मः समर्थः कामार्थमोक्षाणां फलहेतवे । अधों ध्वंसकस्तेषां दुःखदुर्गतिदायका प्रशस्तं पुण्यतः सर्वमप्रशस्तमपुण्यतः । प्रसिद्धमिति लोकेषु बुद्धयते बालिशैरपि प्रत्यक्षमवगत्येति पुण्यपापफलं जनाः । पुण्यं कुर्वन्तिहच्छया पापमुत्सृज्य दूरतः स धर्मो द्विविधः प्रोक्तो यति श्राद्धमिदाजिनः । पालनीयो यथाशक्ति भव्यमोक्षास्पदप्रदः दानशीलतपोभावैः श्राद्धधर्म चतुर्विधम् । निर्व्याजं व्याजहार श्रीजिनः संसृतितारका दानाबहुमुनिः सिद्धः क्षत्रियो मूलदेवराट् । सुखं च चंदना प्राप श्रीधन्यः कृतपुण्यकः सुदर्शनस्य संजातं शूलिका सिंहविष्टरम् । स्थूलभद्रः प्रसिद्धोऽभूत् शीलात् ब्रह्मापनारदः तपसो लब्धिरुत्पन्ना सनत्कुमारचक्रिणः । शिवं बाहुबलिः प्राप शालिभद्रश्च सद्गतिम् प्रसमचंद्रो राजर्षिः केवलं प्राप भावतः । पृथ्वीचंद्राखाढभूतीमरूदेवो खिलासुतः
॥ ७७॥ ॥ ७८॥ ॥७९॥ ॥८ ॥ ॥ ८१॥
॥ ८३॥ ॥ ८४॥ ।। ८५॥ ॥८६॥
॥४
॥

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132