Book Title: Dharmpariksha Kathanakam
Author(s): Saubhagyasagar Gani, Rangvimal Gani
Publisher: Muktivimal Jain Granthmala

View full book text
Previous | Next

Page 17
________________ ॥६२॥ ॥ ६४॥ RAKAKKAKKAKXEXKAKKARXXXXX mernamannmannnnr तथा च-संसारे भ्रमता दुःखसुखयोरन्तरं महत् । तत्वतो जायते काम मेरुसर्षपयोरिव रत्नसानूप में दुःखं संसारेणूपमं सुखम् । संसारत्यजनोपायो नित्यं चिन्त्यस्ततो बुधैः सृजन्ति मोगभजनमणुमात्रसुखाय ये । मन्येऽहं शीतनाशाय व्याधामाग्निं भजन्ति ते मृग्यमाणस्तुषारस्तु जातु वहौ विलोक्यते । अंतर्भ सुखवं नास्ति कथंचन कदाचन मूर्खा वैषयिकं दुःखं मन्यन्ते सुखसंज्ञया । प्रदीपः किं न विध्यातो वृद्धो दीपः प्रजलप्यते मन्यन्ते विषयव्याप्ता दुःखदं शर्मदं जडाः । धत्तरिता विपश्यन्ति सर्व स्वर्णमयं जगत् प्राप्तं यद्धर्मतः शर्म सेव्यं स्वधर्मरक्षया । शाखिनो हि फलं भूतं सेव्यते शाखिरक्षया पश्यन्तस्तमसो दुःखं तमो मुश्चन्ति पण्डिताः । विदंतः पावका दाहं पावके प्रविशन्तिके धीमन्तो धनिनो धन्याः स्थामवंतो यशस्विनः। कुलीनाः शालिनोमोगा जायन्ते धर्मतो जनाः निःपुण्यका जना द्वेच्या निःस्वा दौर्भाग्यमाजिनः । जायन्ते पापतो मंदा व्याधिताः क्षुधिताश्चलाः यान्ति दन्तिनमारूढा पुण्यतः पुरुषार्चिताः । पापतः पुरतस्तेषां धावन्ति लोकनिदिताः देव दुमा व द्रव्यं केचन यच्छन्ति पुण्यत । प्रसार्य पाणिमन्ये तु याचा कुर्वन्ति पापतः रामा मनो रमायन्ति पुण्यादेववशाः समाः। झंपानंतमिमे दीना वहन्ति हृदि दु:खिताः कृतिनः प्रिययाश्लिष्टाः शिरोगृहेषु शेरते । अधमाः कुर्वते तेषां रक्षणं दुःखमाजनम् BORDERAYAKKAKKARXXX ॥६८॥ ॥६९॥ ॥७ ॥ ॥७१ ॥

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132