Book Title: Anekant Vyavastha Prakaranam Part 01
Author(s): Dakshvijay
Publisher: Vijay Lavanyasurishwar Gyanmandir
View full book text
________________
१६६ ] .
[ तत्त्वबोधिनीविवृतिविभूषितम् वर्तितावच्छेदकरूपवच तत्त्वमित्यदोषात् , धूमाद्यनुपधायकवह्वथादिसाधारण्यायाऽवच्छेदकरूपनिवेशः, धूमादौ रासभादेवूमध्वंसादेव हेतुत्ववारणाय नियतपूर्ववर्तीति, नियमतोऽव्यवहितपूर्वकालवीत्यर्थः। न च धूमाव्यवहितपूर्वकाले कचिद्रासभादेरपि सत्त्वाद् एतद् रासभाद्यव्यावर्तकम् ? तद्रासभत्वादिना रासभादिव्यावर्तकत्वेनास्य अन्यथासिद्धयनिरूपकं सद् नियतपूर्ववर्तितावच्छेदकरूपं कपालत्वादि, तद्वत्त्व कपालादावस्तीति कारणत्वं तस्य निर्वहतीत्यर्थः। येन वह्नयादिना धूमादिकं नोत्पद्यते तत्र धूमादिनियतपूवतित्वस्याभावाद् धूमादिकारणत्वं न स्यादतो. नियतपूर्वांततावच्छेकरूपनिवेश इत्याहधूमायनुपथा कति-तथा च नियतपूर्ववतितावच्छेदकवह्नित्वादिरूपवत्त्वस्य धूमाद्यनुपधायकवढ्यादावपि सत्त्वात् कारणत्वं सम्भवतीत्यर्थः । अन्यथासिद्धानरूपकधर्मवत्त्वस्य कारणत्वलक्षणत्वे तद्धटत्वाद्यवच्छिन्नं प्रति अन्यथासिद्धिनिरूपकस्यापि रासभत्वादेर्घटत्वाद्यवच्छिन्नं प्रत्यन्यथासिद्धयनिरूपकतया तद्वत्त्वमादाय रासभादेः कारणत्वं स्यादतो नियतत्वस्य निवेशः, धूमध्वंसत्वादिकं धूमत्वाद्यवच्छिन्नं प्रत्यन्यथासिद्धयनिरूपकं धूमस्योत्तरकाले नियमतस्तद्ध्वंसो भवत्येवेति धूनियततावच्छेदकमपीति तद्वत्त्वाद् धूमध्वंसादेधूमादिकं प्रति कारणत्वं प्रसज्येतेत्यतो नियतपूर्ववर्तितावच्छेदकनिवेश इत्याहधूमादाविति । रासमत्वादिकमपि घटत्वाद्यर्वाच्छन्नस्य पूर्ववर्तितावच्छेदकं स्यादेव, सर्वेषामपि घटादीनां यदा कदाचित् पूर्वकाले रासभस्य यस्य कस्यचित् सत्त्वसम्भबादत आह- नियमतोऽव्यवहितेति । धूमाद्यव्यवहितकालेऽपि नियमतः क्वचिद्रासभादिसत्त्वादेवमपि तत्र कारणत्वापत्तिः स्यादित्याशङ्कय प्रतिक्षिपति- न चेति । एतत् 'नियमतोऽ व्यवहित०' इत्यादि विशेषणम् । निषेधे हेतुमाह- तद्रासभत्वादिनेतियदि नियमतोऽव्यवहितपूर्ववर्तित्वं कारणत्वलक्षणे न निवेश्यते किन्त्वव्यवहितपूर्ववर्तित्वमात्रं तदा तद्रासभत्वादिना रासभादेरपि

Page Navigation
1 ... 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452