Book Title: Anekant Vyavastha Prakaranam Part 01
Author(s): Dakshvijay
Publisher: Vijay Lavanyasurishwar Gyanmandir
View full book text
________________
३५० ]
[ तत्त्वबोधिनीविवृतिविभूषितम् सर्वकार्यत्वप्रसङ्गस्य निरवकाशत्वादिति वाच्यम्; अभिव्यक्त्यादिलक्षणस्यातिशयस्यापि प्राक् सत्त्वे उक्तहेतावसिद्धतादूषणाऽभावात् , प्रागसत्त्वे तु सत्कार्यवादक्षतेः, तत् स्थितमेतत्-सदकरणान्न सत्कायम् १ तथा सत्कार्यवादे साध्यस्याऽभावादुपादानग्रहणमप्यनुपपन्न स्यात् , तत्साध्यफलवाञ्छयैव प्रेक्षावद्भिरुपादानपरिग्रहात् २ नियलक्षणस्योत्पाद्यत्वबलात् सतोऽपि जन्यत्वं यद् भवद्भिरुपपाधते तत्र वक्तव्यम्, अभिव्यक्त्यादिलक्षणातिशयः किमुत्पत्तेः प्राक् सन् ? असन् वा ? आये तस्यापि पूर्वमेय वृत्तत्वेन न जन्यत्वमिति न तबलात् कार्यस्यापि जन्यत्वम् , अन्ते असतोऽभिव्यक्त्यादिलक्षणातिशयस्योत्पादाभ्युपगमात् सत्कार्यवादहानिः' इत्याशयवान् प्रतिक्षेपहेतुमुपदर्शयति- अभिव्यक्त्यादिलक्षणस्येति । उक्तहेतौ अभिव्यक्त्यादि. रूपेण यत् सर्वात्मना सदित्येवमुपादीयमानहेतौ। असिद्धतादूषणाभावात् तादृशस्य हेतोः पक्षे सत्त्वेन स्वरूपासिद्धयभावात् , अभिव्यक्त्यादिलक्षणातिशयस्याप्युत्पाद्यत्वाभावेन न तदादायापि जन्यत्वस्य सम्भव इति केनचिजन्यत्वाभावलक्षणसाध्यस्यैवोक्तहेतुमति भावेन नोक्तहेतोरनैकान्तिकताऽपीत्याशयः। प्रागसत्त्वे तु अभिव्यक्त्यादिलक्षणातिशयस्य प्रागसत्त्वे पुनः, यद्यपि तदानीम् 'अभिव्यक्त्यादिरूपेण सर्वात्मना सत्त्वम्' इति हेतु स्तीत्यसिद्धता स्यादेवेति न तथासविशेषणो हेतुरुपादातुं शक्यः, तथापि साङ्ख्यस्यैवमुपगमे स्वाभ्युपगतसत्कार्यवादक्षतिरेव महद् दूषणम् । उपसंहरति-तत् स्थितमेतदिति। ___ 'उपादानग्रहणाद्' इति द्वितीयहेतुं भावयति- तथेति । साध्यस्याभावादिति-किञ्चित्कार्यस्योत्पाद्यस्योत्पादनार्थमेवोपादानग्रहणं करोति कर्ता, सत्कार्यवादे तु साध्यस्योत्पादनलक्षणस्याभावात् , नहि सत एवोत्पादनं तदविरामप्रसङ्गादियुपादानग्रहणमनुपपन्नमेव श्यादित्यर्थः। उपादानग्रहणानुपपत्तिमेव भावयति-तत्साध्येति-उपादानसाध्येत्यर्थः। - 'सर्वसम्भवाभावाद् 'इति तृतीयहेतुं समर्थयति-नियतादेव चेति। साध्य यदि किश्चित् स्यात् तदा तस्य नियताज्जन्म भवेत् , सत्कार्यवादे

Page Navigation
1 ... 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452