Book Title: Anekant Vyavastha Prakaranam Part 01
Author(s): Dakshvijay
Publisher: Vijay Lavanyasurishwar Gyanmandir
View full book text
________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ ३५९ व्यावृत्तिस्तत्र वस्तुस्वभावोऽपि व्यावर्तते, यतो व्यापकस्वभावः कारणं वा व्यावर्तमानं स्वव्याप्यं स्वकार्य वाऽऽदाय व्यावर्तत इति युक्तम् , तयोस्ताभ्यां प्रतिबन्धात्, न च पयसोदध्नि शक्तिरित्यादिव्यपदेशो विकल्पो वा भावानां व्यापकस्वभावः कारणं वा, येनासौ निवर्तमानो वस्तुस्वभावं निवर्तयेत् , व्यपदेश-विकल्पाहि न वस्तुस्वभावायत्ताः, किन्तु यदृच्छाजन्मानः, एकत्रैव शब्दादौ नित्याऽनित्यादिरूपेण वादिनां नानाविकल्पप्रवृत्तेः। एवमपि यद्यवधिनिरूपितत्वे व्यापकाभावेऽवश्यं व्याप्यस्याभावः कारणाभावे चावश्यं कार्यस्याभाव आस्थेयः, विकल्पो व्यपदेशश्च न वस्तुस्वभावस्य .व्यापको नवा कारणमिति न तन्निवृत्त्या वस्तुस्वभावनिवृत्तिरावश्यकीत्याह-यत इति। तयोः व्याप्य कार्ययोः। ताभ्यां व्यापक कारणाभ्याम् । प्रतिबन्धात् व्याप्तेः। 'न च इत्यस्य 'व्यापकस्वभावः, कारणं वा' इत्युभयत्रान्वयः। येन व्यापकत्वेन कारणत्वेन वा। असौ निरुक्तव्यपदेशो निरुक्तविकल्पो वा। व्यपदेश-विकल्पानां वस्तुस्वभावनियतत्वाभावे युक्तिमुपदर्शयतिव्यपदेश-विकल्या हीति । हि यतः। व्यपदेश-विकल्पानामिच्छामात्रप्रभवत्वे हेतुमुपदर्शयति- एकत्रवेति- एक एव शब्दो नित्य इति मीमांसकेन विकल्प्यते, व्यपदिश्यते च, स एव नैयायिकेनाऽनित्य इति विकल्प्यते, व्यपदिश्यते चेति, एवं कश्चिद् वादी तं गुण इति विकल्पयति, कश्चित् तं द्रव्यमिति, तथा च यो चादी यं यथेच्छति तं तथा विकल्पति, व्यपदिशति च, यदि च वस्तुस्वभावाधीनौ व्यपदेशविकल्पौ स्यातां तदा सर्ववादिनामेकस्मिन् वस्तुनि व्यपदेश-विकल्पावेकप्रकारावेव भवेताम्, न तु विभिन्नाकारा विकल्प व्यपदेशा स्युरिति न वस्तुस्वभावायत्ता विकल्प-व्यपदेशा इत्यर्थः । एवं सत्यपि शक्त्यादिव्यपदेशस्य किश्चिन्निरूपितशक्त्यादिविषयकत्वेन जायमानत्वतो निरूपकीभूतावधेः शक्तिस्वरूपप्रविष्टत्वमुररीकृत्य शक्तेः कारणगतायाः पूर्वकालसत्त्वतस्तत्स्वरूपप्रविष्टत्वात् तदभेदमाश्रित्य कार्य

Page Navigation
1 ... 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452