Book Title: Anekant Vyavastha Prakaranam Part 01
Author(s): Dakshvijay
Publisher: Vijay Lavanyasurishwar Gyanmandir
View full book text
________________
३५४ ]
[ तत्त्वबोधिनीविवृतिविभूषितम् मनःस्वरूपत्वेऽपि तयोनित्यत्वेन तदोषानुद्धारात् , मनसो नित्यत्वेऽपि तवृत्तिरूपसंशय-विपर्यासयोरनित्यत्वाभ्युपगमे वाऽनेकान्तप्रवेशात्, निश्चयोत्पत्तेरपि साधनादसम्भवात् , तस्याः सर्वदाऽवस्थितत्वात् , अन्यथा सत्कार्यप्रतिज्ञाहानेरिति साधनप्रयोगनैष्फल्यमेव साङ्ख्यदर्शने । प्रागनभिव्यक्तो निश्चयः पश्चात् साधनेभ्योऽभिव्यक्तिमासादयतीत्यभिव्यक्त्यर्थ साधनप्रयोगसाफल्यमिति चेत् ? नस्वभावातिशयोत्पत्तिलक्षणायास्तद्विषयज्ञानलक्षणायास्तदुपलम्भकावारकापगमलक्षणाया वाऽभिव्यक्तेः प्राक् सत्त्वेन साधनप्रयोगतदाप्याह- बुद्धि-मनःस्वरूपत्वेऽपीति। तयोः बुद्धि-मनसोः। तदोषानुद्धारात् संशय-विपर्यासाऽनिवृत्तिलक्षणदोषतादवस्थ्यात् । ननु न मनःस्वरूपौ संशय-विपर्यासौ, किन्तु तद्वृत्तिरूपौ तावनित्याविति तन्निवृत्तिसम्भव इत्यत आह- मनसो नित्यत्वेऽपीति। तवृत्तिरूपेति- मनोवृत्तिरूपेत्यर्थः, कार्यकारणयोरमेदोऽपि कापिलेनोपेयत इति संशय-विपर्यासयोर्मन परिणामयोर्मनसाऽभेदेन नित्यावम् , स्वरूपतश्चानित्यत्व मित्येवं स्याद्वादप्रवेशः स्यात् तयोः स्वरूपतोऽनित्यत्वाभ्युपगमे इत्यर्थः। संशय-विपर्यासनिवृत्तिलक्षणफलानुपपत्तिमुपदर्य निश्चयोत्पत्तिलक्षणफलासम्भवमुपदर्शयति- निश्चयोत्पत्तेरपीति । तस्याः निश्चयोत्पत्तेः। अन्यथा निश्चयोत्पत्तः सदावस्थितत्वानङ्गीकारे। यदा च साधनस्य निरुक्तफलद्वयमप्युक्तदिशा साङ्ख्यदर्शने न सम्भवति तर्हि साधनप्रयोगवैफल्यमेव तदर्शने स्यादित्याइ- इति साधनप्रयोगवैफल्यमेव साङ्ख्यदर्शन इति । साङ्ख्यः साधनप्रयोगसाफल्ये युक्तिमा शङ्कते- प्रागनभिव्यक्त इति । अभिव्यक्त्यर्थं निश्चयाभिव्यत्तयर्थम् । यादृशी तादृशी वाऽभिव्यक्तिर्भवतु परं साऽपि सत्कार्यवादिना प्राक् सत्येवाङ्गीकार्येत्येवमपि साधन प्रयोगवैफल्यमेवेति समाधत्ते- नेति, निश्चयाभिव्यक्तिः-निश्चयस्य स्वभावातिशयोत्पत्तिः, निश्चयविषयकज्ञानं

Page Navigation
1 ... 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452