Book Title: Anekant Vyavastha Prakaranam Part 01
Author(s): Dakshvijay
Publisher: Vijay Lavanyasurishwar Gyanmandir
View full book text
________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[३४९ सतोऽप्यभिव्यक्ताद्यतिशयोत्पादनद्वारा सामग्रीजन्यत्वसम्भवात् , अभिव्यक्तादिरूपेण सविशेषणे च हेतावुपादीयमानेऽसिद्धता, नह्यस्माभिरभिव्यक्तादिरूपेणाप्युत्पत्तेः प्राक् कार्यमिष्यते सत् , किं तर्हि ? शक्तिरूपेण, निविशेषणे तु तस्मिन्नु पादीयमानेऽनैकान्तिकता प्रतीयादिति वा, अभिव्यक्त्यादिलक्षणातिशयोत्पादनमुखेन सर्वस्य रूपेण सर्वात्मना सत्त्वमेव हेतुरिति न तस्याऽनैकान्तिकत्वम् , यत्र सर्वात्मनाऽभिव्यक्त्यादिरूपेण सत्त्वं तत्र केनचिजन्यत्वाभावलक्षणसाध्यस्यापि सत्वादित्यत आह- अभिव्यक्त्यादिरूपेणेति। अभिव्यचयादिरूपेण सर्वात्मना कारणे सत्त्वस्य हेतुकरणे तथाभूतस्य हेतोन दध्यादिलक्षणकार्यरूपपक्षे सत्त्वमस्ति, नाभिव्यक्त्यादिरूपेण सर्वात्मना कार्यस्योत्पत्तेः प्राक कारणे सत्त्वं साङ्ख्यैरुपेयत इति स्वरूपासिद्धिरित्याह-- नहीति-अस्य 'इष्यते' इत्यनेनान्वयः। अस्माभिः सायाचार्यः। तर्हि सत्कार्यवादो भवतां कथमुपपद्यत इति पृच्छतिकिं तहीति । उत्तरयति- शक्तिरूपेणेति- उत्पत्तेः पूर्व शक्तिरूपेण कार्य कारणे सदितीष्यते साङ्खौरित्यर्थः । असिद्धिभयाद् 'अभिव्यक्तादिरूपेण इति विशेषणं परित्यज्यैव यत् सर्वात्मना कारणे सद्' इत्येवमेव हेतुरुपादीयते तदा शक्तिरूपेण सत्त्वमादायोक्तहेतुः कार्य समस्ति, अभिध्यत्तयाद्यतिशयोत्पादनत: किश्चिजन्यत्वमप्यस्तीत्यनकान्तिकता वज्रलेपायितेत्याह निर्विशेषणे विति । तस्मिन् हेतौ 'प्रतीयादिति वा' इति स्थाने 'प्रतीयादेव' इति पाठो युक्तः। किञ्चिजन्यत्वे सति अनैकान्तिकता, तत् कथमित्यपेक्षायामाह-अभिव्यक्त्यादिलक्षण तिशयोत्पादनमुखेनेति। असदकरणपक्षेऽसत्त्वाऽविशेषात् सर्वस्य सर्वकार्यत्वप्रसङ्गो भवति, स च सत्करणपक्षे न भवति, यस्यैव यत्र शक्तिरूपेणोत्पत्तेःप्राक् सत्त्वं तस्यैव तत उत्पत्तिः, न च सर्वस्य सर्वत्रोत्पत्तेः प्राक् शक्तिरूपेण सत्त्वमित्याह- सर्वस्येति । सिद्धान्ती 'अभिव्यक्त्यादि.

Page Navigation
1 ... 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452