Book Title: Anekant Vyavastha Prakaranam Part 01
Author(s): Dakshvijay
Publisher: Vijay Lavanyasurishwar Gyanmandir
View full book text
________________
२९८ ]
[ तत्त्वबोधिनीषिवृतिविभूषितम् - अत एव द्रव्य-पर्याय विषयताभ्यां तदितराविषयतया वा न शुद्धजातीयद्रव्यार्थिकपर्यायार्थिकमावव्यवस्था, किन्तूपसर्जनीकृता न्यार्थ-प्रधानीकृतस्वार्थविषयतयाऽनेकान्तानुप्रवेशादेव, तदुक्तम्-'
" दवडिओ त्ति तम्हा, णस्थि णओ णियमसुद्धजाईओ। ण य पज्जवडिओ णाम, कोइ भयणाइ उ विसेसो" ॥
[सम्मतौ का० १, गा०९] भजना-उपसर्जन प्रधानभावावगाहना, तथा च कथं वस्तुगत्या सामान्यविषयस्य व्यवहारस्य तदभावार्थ यत्न इति दर्शयति- यत इति । अत एव द्रव्यार्थिकविषयस्य पर्यायाथिकविषयत्वं पर्यायार्थिकविषयस्य द्रव्यार्थिकविषयत्वमित्येवमुभयस्यैकत्र समन्वयादेव । द्रव्येति-द्रव्यविषयकः शुद्धजातीयद्रव्यार्थिकः, पर्यायविषयका शुद्धजातीयपर्यायाथिक इत्येवं शुद्धजातीयद्रव्यार्थिक-पर्यायार्थिकभाव. व्यवस्था, वा अथवा द्रव्येतराविषयकःशुद्धजातीयद्रव्यार्थिक-पर्यायेतरा विषयकः शुद्धजातीयपर्याथार्थिक इत्येवमुक्तव्यवस्था न सम्भवतीत्यर्थः। किन्तु तर्हि कथं द्रव्यार्थिक-पर्यायाथिकव्यवस्था ? उपसर्जनीकृतेति-य उपसर्जनतया पर्यायं विषयीकरोति प्रधानतया द्रव्यं च विषयीकरोति स द्रव्यार्थिकः, यश्चोपसर्जनतया द्रव्यं विषयीकरोति प्रधानतया च पर्याय विषयीकरोति सपर्यायार्थिक इत्येवमुपसर्जनीकृतान्यार्थप्रधानीकृतस्वा. र्थविषयतयाऽनेकान्तानुप्रवेशात् कथञ्चिद्व्यार्थिक-कथञ्चित्पर्यायार्थिकभावस्यैव भद्रेत्यर्थः। उक्तार्थे संवादकतया सम्मतिगाथामुपदर्शयति-तदुक्तमिति । “दव्वढिओ त्ति० " इति-"द्रव्यार्थिक इति तस्मानास्ति नयो नियमशुद्धजातीयः। न च पर्यचाथिको नाम कोऽपि भजनया तु विशेषः॥ इति संस्कृतम् । अत्र भजनापदार्थः क इत्यपेक्षायामाहभजनेति- एकस्योपसर्जनभावेनाऽपरस्य प्रधानभावेन याऽवगाहना सा अजनेत्यर्थः। प्रश्नार्थमुपसंहरति- तथा चेति । 'कथम् ' इत्यस्य यत्नः

Page Navigation
1 ... 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452