Book Title: Anekant Vyavastha Prakaranam Part 01
Author(s): Dakshvijay
Publisher: Vijay Lavanyasurishwar Gyanmandir
View full book text
________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[३४१ युवत्वाद्यवस्थोपलब्धिप्रसङ्गः, अथ प्रच्युतेरिति पक्षः ? तदा पूर्वखभावान्तरं निरुद्धमपरं चोत्पनं स्थिरं किञ्चित् स्थितमिति न कस्यचित् परिणामः सिद्धयेत् । अपि च तस्यैवान्यथाभावः परिणामो भवद्भिर्वर्ण्यते, स च एकदेशेन सर्वात्मना वा?, न तावदेकदेशेन, एकस्यैकदेशाऽसम्भवात् , नापि सर्वात्मना, पूर्वपदार्थविनाशेन पदार्थान्तरोत्पादप्रसङ्गात् , अतो न नित्यैकान्ते तव तस्यैवान्यथात्वं रूपाप्रच्युतेः परिणामाभ्युपगमे । अवस्थासाङ्कर्यात् रूपान्तरभवनलक्षणपरिणामावस्थापूर्वस्वभावावस्थयोः साङ्कर्यात्। यदा पुरुषो वृद्धत्वेन परिणमते तदानीं पूर्वरूपस्य युवत्वस्याऽप्रच्युतेस्तस्यापि सद्भाव इति वृद्धाद्यवस्थायां युवत्वाद्यवस्थाऽप्युपलभ्येतेत्याइ- वृद्धाद्यवस्थायामपीति । तदा पूर्वरूपप्रच्युतेः परिणामो भवतीत्यभ्युपगमे । पूर्वेति-पुरुषस्य पूर्वस्वभावान्तरं युवत्वादिकं विरुद्धं विनष्टम् । अपरं च वृद्धत्वाद्यवस्थालक्षणस्वभावान्तरं चोत्पन्नम् , स्थिरं पुरुषस्वभावलक्षणस्वरूपं स्थितं युवाद्यवस्थायामपि वृद्धाद्यवस्थायामप्यवतिष्ठत इत्येतत् त्रितयस्वरूपं परस्परभिन्नमेवेति न कस्यचित् परिणामः सिद्धयेदित्यर्थः। परस्य स्वाभ्युपगमत एव परिणामवादो न सम्भवतीत्याह- अपि चेति। भवद्भिः साङ्ख्याचार्यः। स च अन्यथा. भावश्च, एकदेशेन तस्यैवान्यथाभावः परिणाम इति प्रथमपक्षो न सम्भवतीत्याह- न तावदेकदेशेनेति । अखण्डस्य वस्तुन एकदेशभावेऽखण्डवस्तुस्वरूपमेव न भवेदिति नैकस्य वस्तुन एकदेशोऽस्तीति तभावादेकदेशेनाऽन्यथाभावो न सम्भवतीत्याह- एकस्यैकदेशाऽसम्भवादिति । तस्यैव सर्वात्मनाऽन्यथाभावः परिणाम इति द्वितीय पक्षमा पहस्तयति- नापि सर्वात्मेति । तस्यैव सर्वात्मनाऽन्यथाभावस्तदा भवेद् यदि तद् वस्तु सर्वथा नश्येद् वस्त्वन्तरमेव चोत्पद्येत, एवं तु स्वीकर्तुं नैकान्तनित्यवादी साङ्ख्यः प्रभवतीति तदनिष्टं तस्य प्रसज्यत इत्याह- पूर्वपदार्थविनाशेनेति। अतः एकदेशेनान्यथाभावे

Page Navigation
1 ... 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452