Book Title: Anekant Vyavastha Prakaranam Part 01
Author(s): Dakshvijay
Publisher: Vijay Lavanyasurishwar Gyanmandir
View full book text
________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ ३४५ यतो धर्म्येव तयोरेक आत्मा, स च व्यतिरिक्त इति, न च निरुध्यमानोत्पद्यमानधर्मद्वयव्यतिरिक्तो धर्मी उपलब्धिलक्षणप्राप्तो दृग्गोचरमवतरति कस्यचिदिति तादृशोऽसद्व्यवहारविषयतैव । अथा
2
दर्शयति-यत इति । तयोः धर्मयोः । स च धर्मी च । व्यतिरिक्तः धर्माभ्यां भिन्नः, तथा च कथं स तयोरेक आत्मा, यो हि यतो व्यतिरिक्तः स न तस्यात्मेति । न च धर्माभ्यां व्यतिरिक्तो धर्मी उपलभ्यत इति योग्यानुपलब्ध्या धर्मव्यतिरिक्तस्य धर्मिणोऽभाव एवेति तदनुवृत्त्या परिणामव्यवहारोऽसन्नेवेत्येवमुपगमेऽ सद्व्यवहारविषयतैव धर्मव्यतिरिक्तस्य धर्मिण इत्याह- न चेति- अस्य 'अवतरति' इत्यनेनान्वयः । ‘उपलब्धिलक्षणप्राप्तः' इत्यनेन योग्यत्वं तस्यावेदितम् तेनाऽयोग्यानुपलब्धेरभावानियतत्वेऽपि न क्षतिः । तादृशः उपलब्धिलक्षणप्राप्तस्यापि निरुध्यमानोत्पद्यमानधर्मद्वयव्यतिरिक्तस्य धर्मिणः सर्वैरपि प्रमातृभिरनुपलभ्यमानस्य । असद्व्यवहारविषयतैवेति-यो हि योग्यत्वे सति न कस्यापि प्रमातुर्हग्गोचरत्वमवतरति सोऽसन्निति व्यवहियते निरुध्यमानोत्पाद्यमानधर्मद्वययतिरिक्तोऽपि धर्मी योग्यः सन्न कस्यापि प्रमातुर्हग्गोचरमवतरतीति सोऽप्यसन्नित्येवं व्यवहर्तव्य इति । 'असद्' इत्याकारकव्यवहारविषयता तस्येत्यर्थः । प्रच्यवमान उत्पद्यमानश्च धर्मो धर्मिणोऽभिन्न एवेोपेयते तदाऽपि साङ्ख्यस्य निरुक्तपरिणामवादो न सम्भवतीत्याह- अथेति - यदीत्यर्थः । तथाऽपि निरुध्यमानोत्पद्यमानधर्मयोर्धर्मिणोऽभिन्नत्वाभ्युपगमेऽपि यथा धर्मिस्वरूपेण धर्मी परिणमतीति न भवति तथोत्पद्यमान- निरुध्यमानधर्मावपि धर्मिस्वरूपाभिन्नाविति तदभिन्नाऽभिन्नस्य तदभिन्नम् ' इति नियमात् परस्परमप्यभिन्नाविति त्रयाणामप्यैक्ये सति न केनापि रूपेण धर्मी परिणमतीति स्यात् एवमुक्तधर्माभ्यां धर्मिणोऽभिन्नत्वे धर्मप्रादुर्भाव तिरोभावतो धर्मिणोऽपि प्रादुर्भाव तिरोभावौ स्यातामिति स्थिरस्य कस्यचिदभावान्न कस्यापि परिणामित्वं सिद्धयेदित्याह एकस्माद्
"
"

Page Navigation
1 ... 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452