Book Title: Anekant Vyavastha Prakaranam Part 01
Author(s): Dakshvijay
Publisher: Vijay Lavanyasurishwar Gyanmandir
View full book text
________________
३४० ]
[ तत्त्वबोधिनीविवृतिविभूषितम् च परस्परमेदाभ्युपगमस्य निर्निमित्तत्वापत्तेः, अभेदेऽपि परस्परवैपरीत्यसम्भवात., अपि चान्वय व्यतिरेकामावादपि प्रधानादिभ्यो महदाद्युत्पत्तिकमोऽप्रामाणिकः। किञ्च, नित्यस्य क्रम-योगपद्याभ्या. मर्थक्रियाविरोधादप्यसावयुक्तः। अथ नास्माभिरपूर्वस्वभावोत्पत्त्या कार्यकारणभावोऽभ्युपगम्यते, यद् रूपभेदादसौ विरुध्यते, किन्तु प्रधानं महदादिरूपेण परिणतिमुपगच्छति सर्पः कुण्डलादिरूपेणेवेति प्रधानं महदादिकारणमिति व्यपदिश्यते, महदादयस्तु तत्परिणामरूपत्वात कार्यव्यपदेशमासादयन्ति, न च परिणामोऽभेदेऽपि विरोधमनुभवति, एकवस्त्वधिष्ठानत्वात् तस्येति, असम्यगेतत्-परिणामा. सिद्धेः, तथाहि-असौ पूर्वरूपप्रच्युतेस्तदप्रच्युतेर्वेति कल्पनाद्वयम्, तत्र यद्यप्रच्युतेरिति पक्षः ? तदाऽवस्थासाङ्कर्याद् वृद्धाद्यवस्थायामपि नान्महान, महतोऽहङ्कारः' इत्येवमुत्पत्तिक्रमोऽप्रामाणिकत्वान्न साङ्ख्यानां युक्त इत्याह- अपि चेति। प्रधान-महदादिकं सर्वमेव साङ्ख्यमते नित्यमेव, न च नित्यस्य क्रम-योगपद्याभ्यामर्थक्रिया सम्भवतीत्यतोऽपि प्रधानादिभ्यो महदाद्युत्पत्तिक्रमो न युक्त इत्याहकिश्चेति । असौ प्रधानादिभ्यो महदाधुत्पत्तिकमः। साङ्ख्यः शङ्कतेअर्थात- 'नत्रः अभ्युपगम्यत' इत्यनेनान्वयः । अस्माभिः कापिलाचार्यः। रूपभेदाद् अकारणावस्थास्वरूपात् करणावस्थास्वरूपस्य भेदात् । असौ कार्य-कारणभावः । विरुद्धथेत एकान्तनित्ये नोपपद्येत । यद्यपूर्वस्वभावोत्पत्त्या कार्यकारणभावो न भवद्भिरुपेयते तहि कथं कार्यकारणभाव उपेयते ? येन एकान्तनित्ये विरोधो न भवेदिति पृच्छतिकिन्त्विति। उत्तरयति-प्रधानमिति । तत्परिणामरूपत्वात् प्रधानपरिणामरूपत्वात्। 'न च' इत्यस्य 'अनुभवति' इत्यनेनान्वयः। तस्य परिणामस्य। उक्ताशकां सिद्धान्ती प्रतिक्षिपति- असम्यगेतदिति । परिणामासिद्धिमेव विकल्पतो व्यवस्थापयति- तथाहीति । असौ परिणामः। तदेति- पूर्व

Page Navigation
1 ... 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452