Book Title: Anekant Vyavastha Prakaranam Part 01
Author(s): Dakshvijay
Publisher: Vijay Lavanyasurishwar Gyanmandir
View full book text
________________
३३८]
[वत्वोधिनीविवृतिविभूषितम् तत् सर्वमिदमिन्द्रजालम्-सर्वेषां परस्परमव्यतिरेकात् कार्यत्व कारणत्वान्यतरस्यैव प्रसङ्गात् , अन्यापेक्षत्वात् कार्य-कारणभावस्थापेक्षणीयरूपान्तराभावात् पुरुषवदप्रकृतिविकृतित्वप्रसङ्गाद्वा, अन्यथा पुरुषस्यापि प्रकृति-विकृतिव्यपदेशप्रसक्तेः, तत् सुष्ट्रपहस्यते कापिलाचार्योऽसत्कार्यवादिभिः
" यदेव दधि तत् क्षीरं, यत् क्षीरं तद् दधीति च । वदता विन्ध्यवासित्वं, ख्यापितं विन्ध्यवासिना" ॥
] इति। तत् सर्वमिदम् ईश्वरकृष्णोक्तं " मूलप्रकृतिरविकृतिः” इत्याद्यनन्तराभिहितमखिलम्। इन्द्रजालं तुच्छम् । सर्वेषां प्रधान महदादीनाम् । परस्परमन्योऽन्यम्। अव्यतिरेकादभेदात् 'तदभिन्नाऽभिन्नस्य तदभिन्नत्वम् ' इति नियमेन महदभिन्नप्रकृत्यभिन्नस्याहङ्कारादेरपि महदभिन्नत्वम् , पवमहङ्काराऽभिन्नप्रकृत्यभिन्नस्य महदादेरहङ्काराऽभिन्नत्वमित्येवमभेदात्। सर्वेषामभेदे एकमेव रूपं भवेत् कार्यत्वं कारणत्वं वा, कार्यत्वे सर्व एव विकृतयः स्युः, कारणत्वे सर्व एव प्रकृतयः स्युन तु कस्यचित् प्रकृतिमात्ररूपत्वं कस्यचिद् विकृतिमात्ररूपत्वं कस्यचित् प्रकृति-विकृत्युभयस्वरूपत्वमित्याह- कार्यत्वेति-कार्यत्वं कारण. निरूपितम् , कारणत्वं कार्यनिरूपितमित्येवमन्यस्य सद्भावे सत्येव कार्य-कारणभावो निरूपयितुं शक्य इति, यदा च सर्व एव महदादय प्रधानकात्मका एव तदा भिन्नस्य कस्यचिदभावात् तदपेक्षस्य कार्य-कारणमावस्याऽभावे पुरुषो यथा न प्रकृतिविकृतिरूपस्तथा महदादिकमपि न प्रकृति-विकृतिरूपं भवेत् , अप्रकृति-विकृतिरूप. त्वमित्थं महदादीनां प्रसज्यत इत्याह- अन्यापेक्षत्वादिति । अन्यथा अफे. क्षणीयान्यरूपस्याभावेऽध्येकस्मिन् कार्य-कारणभावमुपेत्य प्रकृतित्वविकृतित्वाभ्युपगमे।
सावयाचार्य प्रति असत्कार्यवादिनामुपहासषचनमुलिखति

Page Navigation
1 ... 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452