Book Title: Anekant Vyavastha Prakaranam Part 01
Author(s): Dakshvijay
Publisher: Vijay Lavanyasurishwar Gyanmandir
View full book text
________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ ३३७ प्रधानस्वभावा एव, कथमेषां कार्यतया ततः प्रवृत्तियुक्ता ? न हि, यद् यतोऽव्यतिरिक्तं तत् तस्य कार्य कारणं वेति व्यपदेष्टुं युक्तम् कार्य-कारणयोभिन्नलक्षणत्वात् , इत्थं च यदीश्वरकृष्णेनोच्यते
"मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृति-विकृतयः सप्त । षोडशकश्च विकारो, न प्रकृतिने विकृतिः पुरुषः" ॥
[साङ्ख्यकारिका-३ ] इति । सायदर्शनरूपो व्यवहारनयोऽनन्तराभिहित इत्यर्थः। एषां प्रधानस्वभावानां महदादीनाम् । ततः प्रधानात् । प्रधानादभिन्नानां महदादीनां प्रधानकार्यत्वं न युक्तम् , ययोर्भेदस्तयोरेव कार्यकारणभावो भवति, यच्च यत्स्वरूपं तत् तस्यैव कार्य कारणं वेति व्यपदेष्टुं न शक्यमित्याह- नहीति । इत्थं च महदादीनां प्रधानखभावत्वेन प्रधान कार्यत्वाऽसम्भवे च। ___मूलप्रकृतिरिति-सर्वेषामादिकारणत्वान्मूलप्रकृतिः प्रधानं, सा च न कस्यापि तत्त्वान्तरस्य कार्यमित्यविकृतिः। महदाद्या इति-महदहङ्कार-पञ्चतन्मात्राणीत्येवं सप्त प्रकृति-विकृतयः, तत्र महान् बुद्धिरहङ्कारस्य तत्त्वान्तरस्य कारणत्वात् प्रकृतिः, प्रधानस्य कार्यत्वाच्च विकृतिः, एवमहङ्कारः पञ्चतन्मात्रादिषोडशगणस्य कारणत्वात् प्रकृतिः, महतःकायत्वाद् विकृतिः, पञ्च तन्मात्राणि च पञ्चमहाभूतस्य कारणस्वात् प्रकृतिः, अहङ्कारस्य कार्यत्वाद् विकृतिरिति भवन्ति महदाद्याः सप्त प्रकृतिविकृतयः, पञ्चमहाभूत-पञ्चज्ञानेन्द्रिय-पञ्चकर्मेन्द्रियमनोलक्षणः षोडशगणश्च न कस्यापि तत्त्वान्तरस्य कारणमिति प्रकृतिर्न भवति, किन्तु पञ्चमहाभूतानां पञ्चतन्मात्रकार्यत्वमिन्द्रियाणां चैकादशानामहङ्कारकार्यत्वमिति विकार एव भवति, पुरुषस्तु कूटस्थनित्यत्वान्न कस्यापि कारणं कार्य वेति प्रकृतिरपि न भवति नापि विकृतिरिति ॥
૨૨

Page Navigation
1 ... 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452