Book Title: Anekant Vyavastha Prakaranam Part 01
Author(s): Dakshvijay
Publisher: Vijay Lavanyasurishwar Gyanmandir
View full book text
________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ ३३१
प्रसङ्ग उक्तः, सम्प्रति तु कार्य मुखेनेति विशेषः, न च सर्वं सर्वतो भवति, तस्मादयं नियमः, तथैव तस्य सद्भावादिति गम्यते ३ | स्यादेतत्' कारणानां प्रतिनियतेष्वेव कार्येषु शक्तयः प्रतिनियताः तेन कार्यस्याsसवेऽपि किञ्चिदेव कार्य क्रियते, न नमोनलिनम्, किश्चिदेवोपादानमुपादीयते यदेव समथम्, किश्चिदेव च कुतश्चिद् भवति न तु सर्वं सर्वस्मादिति नोक्तप्रसङ्गेभ्य सत्कार्यसिद्धि:' इति, असदेतत्यतः शक्ता अपि हेतवः कार्यं कुर्वाणाः शक्यक्रियमेव कुर्वन्ति नाशक्यक्रियम्, असच्च कार्य शशविषाणवदनाथेयातिशयत्वादशक्यपरिहरति न चेति । तस्मात् सर्वस्मात् सर्वसम्भवाभावात् । अयं नियमः तन्तुभ्य एव पटस्यैव सम्भव इति नियमः । तत्रैव तस्य तद्भावात् तन्तुष्वेव पटस्य सद्भावात् । शक्तस्य शक्यकरणाद्' इति चतुर्थहेतुसमर्थनाय पराशङ्कां तावदादावुपन्यस्यति - स्यादेतदिति- 'यदि कारणात्मनि कार्ये न स्यात् सर्वस्मात् सर्वं स्याद्' इति प्रसङ्गो योऽभिहितः स न सम्भवति, असत्त्वाऽविशेषेषु प्रतिनियत एव कार्ये प्रतिनियतस्य कारणस्थ शक्तिः, न तु नभोनलिनादिके शक्तिः कस्यापि कारणस्येति न नभोनलिनादिकं कुतोऽपि कारणाद् भविटुमुत्सहते, न तु पटशक्ततन्त्वादिकारणात् पटस्येव घटादेरप्युत्पत्तिः, एवं यदेव कारणं यत्र कार्ये शतं तत्कार्यार्थ तदेव कारणमुपादीयते, अन्यत् तु तत्रासमर्थत्वादेव नोपादीयते, यदेव च यत्र समर्थ समर्थात् ततस्तस्यैवाऽसतोऽपि सम्भवो नान्यस्येति न सर्वस्मात् सर्वसम्भवप्रसङ्गोऽपीति नोकप्रसङ्गेभ्यः सत्कार्यसिद्धिरिति शङ्कार्थः । यच्चाऽशक्यक्रियं तस्य समर्थादपि कारणान्न सम्भवः, यथाऽशक्यक्रियस्य शशशृङ्गादेर्न कस्मादपि सम्भवः अशक्यक्रियमेव च पूर्वम सन्तयाऽभ्युपगतं कार्यमिति न तस्य समर्थादपि कारणादुत्पत्तिसम्भव इत्याशयेनोक्ताशङ्कां प्रतिक्षिपति - असदेतदिति । 'असच कार्यम्' इत्यस्य 'अशक्यक्रियम्' इत्यनेन सम्बन्धः, असतोऽशक्य क्रियत्वे
(

Page Navigation
1 ... 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452