Book Title: Anekant Vyavastha Prakaranam Part 01
Author(s): Dakshvijay
Publisher: Vijay Lavanyasurishwar Gyanmandir
View full book text
________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ ३३३
कारित्वाभ्युपगमे च कारणानामशक्यकारित्वमेवाभ्युपगतं स्यात्, तच्चातिप्रसङ्गादयुक्तमिति शक्तिप्रतिनियमादसत्कार्य प्रतिनियम इत्यनुत्तरम् ; एतेन ' शक्तस्य शक्यकरणाद्' इति ४ चतुर्थी हेतु - व्यख्यातः ।
1
" कार्यस्यैव न योगाच्च, किं कुर्वत् कारणं भवेत् ? । ततः कारणभावोऽपि, बीजादेर्न विकल्प्यते " ॥ [ इति पञ्चमहेतुसमर्थनस्यार्थः- यथोक्तहेतुचतुष्टयादसत्कार्यवादे सर्वदा कार्यस्यायोगात् किं कुर्यद्बीजादि कारणं भवेत् ? तथा चैवं शक्यते वक्तुम् न कारणं बीजादिकमविद्यमानकार्यत्वाद् गगनाब्जवत्, न चैवम्, तस्माद् विपर्यय इति सिद्धं प्रागुत्पत्तेः कार्यं सत् । कमपि कुर्यादित्यतिप्रसङ्गभात्या कारणानामशक्यक्रियकारित्वं नाभ्युपगन्तुं युकमित्यर्थः । यदा चाशक्यक्रियेऽसति कार्ये शक्तिरेव कारणस्य न सम्भवति तहिं सुतरां शक्तिप्रतिनियमादसत्कार्यप्रतिनियमो न सम्भवतीत्याह- इति शक्तिप्रतिनियमादिति । यदर्थमुक्तशङ्काप्रतिविधानगुम्फनं तं प्रकृतमर्थमनुसरति - एतेनेति - शक्तिप्रतिनियमादसत्कार्यप्रति नियमासम्भवेनेत्यर्थः, अस्य ' वाख्यातः' इत्यनेनान्वयः । 'कारणभावाच इति पञ्चमहेतुसमर्थनायाह- कार्यस्यैवेति । इति पञ्चहेतुसमर्थनस्य “ कार्यस्यैवः ' इत्यादिस्वरूपपद्यस्य 'कारणभावाद्' इति पञ्चम हेतुसमर्थन परस्य । अर्थः ' प्रदइर्यते ' इति शेषः । यथोक्तेति- 'असदकरणाद्०' इत्याद्युक्तेत्यर्थः । हेतुचतुष्टयात् असदकरणम्, उपादानग्रहणं सर्वसम्भवाभावः शक्तस्य शक्धकरणमित्येवं हेतुचतुष्टयात् । 'कार्यस्यैव न योगाद्' इत्यस्यार्थकथनम्- 'असत्कार्यवादे सर्वदा कार्यस्यायोगाद् इति तत्र च हेतुः - 'यथोक्तहेतुचतुष्टयाद्' इति । उत्तरार्धफलितार्थकथनम्तथा चेत्यादिना वक्तव्यमेवोपदर्शयति- न कारणमिति । न चैवं बीजादिकं न कारणमिति, न च अर्थाद बीजादिकं कारणमेव तस्माद् विपर्ययः
>

Page Navigation
1 ... 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452