Book Title: Anekant Vyavastha Prakaranam Part 01
Author(s): Dakshvijay
Publisher: Vijay Lavanyasurishwar Gyanmandir
View full book text
________________
अनेकान्तव्यवस्था प्रकरणम् ]
[ ३१९
श्वेताद्यभावविषयकत्वोपगमात् तादृशशब्दस्थले च भावसत्यता - ग्राहकव्युत्पत्तिमहिम्ना श्वेतादिपदानामुद्भूतश्वेतादिपरत्वग्रहेण दोषाभावादिति दिग् ॥
,
अस्मान्नयादेकान्तनित्यचेतनाऽचेतन वस्तुद्वयप्रतिपादकं सांख्यदर्शनमुत्पन्नम्, यद् वादी
-
"
उद्भूतत्वेनं श्वेताद्यभाववान् भ्रमर इत्येवं पर्यवसितस्वरूपस्य 'भ्रमरो न श्वेतः' इत्याद्यध्यक्षस्योद्भूततया श्वताद्यभावविषयकत्वेन भ्रमरे श्वेतादिरनुद्भूत एवेत्युद्भूततया श्वेताद्यभाववति भ्रमरे उद्भूततया श्वेताद्यभावावगाहित्वेन तद्वति तत्प्रकारकत्वलक्षणलौकिकप्रामाण्यस्य तत्र सम्भवादित्यर्थः । तादृशशब्दस्थले च ' भ्रमरो न श्वेतः' इत्यादिशब्दस्थले च । भावसत्यतेति - अभिप्रायसत्यतेत्यर्थः 'भ्रमरो न श्वेतः' इति वाक्यप्रयोक्तुः पुंसः इदं वाक्यं भ्रमरे उद्भूतश्वेताभावं वोधयतु' इत्यभिप्रायः, तत्सत्यता ग्राहकव्युत्पत्तिःयद वाक्यं यदर्थवाञ्छयोच्चरितं तद्वाक्यस्य स एवार्थ इति, तन्महिम्ना तत्सामर्थ्येनेत्यर्थः । श्वेतपदस्योद्भूतश्वेतार्थकत्वं यदि नाऽऽश्रीयेत तदा वक्तुस्तात्पर्य नोपपद्येतेति तात्पर्यान्यथानुपपत्त्या श्वेतादिपदस्योद्भूतश्वेतादौ लक्षणाऽऽश्रीयत इति 'श्वेतादिपदमुद्भूतश्वेतबोधेच्छयोच्चरितम्' इत्येवं स्वरूपोद्भूतश्वेतादिपरत्वग्रहलक्षणतात्पर्यप्रहृतः श्वेतादिपदतो लक्षणावृत्तिग्रहजन्योद्भूतश्वेताद्यर्थोपस्थितिद्वारा 'उद्भूतश्वेताद्यभाववान् भ्रमरः' इत्येवंस्वरूपस्य तद्वति तत्प्रकारकत्वलक्षणप्रामाण्याकलितस्य शाब्दबोधस्य सम्भवेन दोषा
भावादित्यर्थः
व्यवहारनयसमुत्थं साङ्ख्यदर्शनमिति प्रतिपादयति- अस्मान्नयादिति - व्यवहारनयादित्यर्थः अस्य ' उत्पन्नम् ' इत्यत्रान्वयः । नन्वन्यत्र चार्वाक मतस्यैव व्यवहारनयसमुत्थत्वेन प्रतिपादनम्, भवता तु साङ्ख्यदर्शनमेव व्यवहारनयसमुत्थत्वेन प्रतिपाद्यत इति

Page Navigation
1 ... 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452