Book Title: Anekant Vyavastha Prakaranam Part 01
Author(s): Dakshvijay
Publisher: Vijay Lavanyasurishwar Gyanmandir
View full book text
________________
३१८ ]
[
तत्त्वबोधिनीविवृतिविभूषितम्
देशस्यव च दुर्नयत्वप्रयोजकत्वमिति न कश्चिद्दोष इत्यादि निर्णीतं नयरहस्यादावस्माभिः ।
अथवा 'वच्चइ०’[पत्र० २९१] इत्यादेर्लोकव्यवहारो विनिश्वयतः, तदर्थं व्रजति व्यवहार इत्यर्थः तथाहि - निश्चयनयमतेन भ्रमरादेः पञ्चवर्ण द्विगन्ध- पञ्चरसा-ष्टस्पर्शवत्वे सत्यपि यत्र कृष्णवर्णादौ जनपदस्य निश्चयो भवति तमेवार्थ व्यवहारनयः स्थापयति, न तु सम्मतमप्यन्यम्, तथैव लोकयात्रानिर्वाहात, न चैवं ' भ्रमरो न श्वेतः' इत्याद्यध्यक्ष शाब्दयोरतस्मिंस्तद्ग्राहकत्वेन लौकिकप्रामाण्यमपि न स्यादिति शङ्कनीयम्, 'न श्वेतः' इत्याद्यध्यक्षस्योद्भूततया
स्यैव इतरनयविषयप्रतिक्षेपमुख्योद्देशस्यैव । नयरहस्यादाविति - यद्यपि नयरहस्ये - "न चैवमितरांशप्रतिक्षेपित्वाद् दुर्नयत्वम्, तत्प्रतिक्षेपस्य प्राधान्यमात्र पवोपयोगात्, एतद्विषयविस्तरस्तु नाऽत्राऽभिधीयते ग्रन्थान्तरप्रसङ्गात् ” [पत्र० ३२] इत्येतावन्मात्रमभिहितम्, तथाऽपि ' नात्र' इत्युपादानतो ऽन्यत्र तद्विस्तारः कृत इत्यवगम्यत इति विशेषजिज्ञासुभिरस्मत्कृतग्रन्थान्तरमेतदुपपादकमवलोकनीयमित्येतत्तात्पर्यकमिदं वचनम्, अत एव 'नयरहस्यादौ' इत्यादिपदमुपात्तमिति । 66 'वच्चर विणिच्छयत्थं " [पत्र० २९१] इति सूत्रस्य व्याख्यान्तरमाहअथवेति । लोकव्यवहारार्थं व्यवहारनयो व्रजतीत्य मुमर्थमुपपादयतितथाहीत्यादिना । न स्विति - निश्चयनयसम्मतमपि भ्रमरादेः पञ्चवर्णादिकं व्यवहारनयो नैव स्थापयतीत्यर्थः । तथैव भ्रमरादेः कृष्णवर्णादिमत्वेनैव । लोकयात्रानिर्वाशत् लोकव्यवहारोपपत्तः । 'न च' इत्यस्य शङ्कनीयमित्यनेनान्वयः । एवं भ्रमरादेः पञ्चवर्णादिमत्त्वस्यापि निश्चयतो भावे । अतस्मिन् इत्रेतत्वाभावाभाववति भ्रमरे । तद्ग्राहकत्वेन श्वेतत्वाभावग्राहकत्वेन । निषेधे हेतुमाह-न श्वेत इति । उद्भूततयेति

Page Navigation
1 ... 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452