Book Title: Anekant Vyavastha Prakaranam Part 01
Author(s): Dakshvijay
Publisher: Vijay Lavanyasurishwar Gyanmandir
View full book text
________________
सखिया
३२२ ]
[ तत्त्वबोधिनीविवृतिविभूषितम् दापा, गन्धात् पृथिवी" इति, तदुक्तमीश्वरकृष्णेन
"प्रकृतेर्महांस्ततोऽहङ्कारस्तस्माद् गणश्च षोडशकः । तस्मादपि षोडशकात्, पञ्चभ्यः पञ्च भूतानि"।
[साङ्ख्यकारिका-२२] अत्र च 'महान् ' इति बुद्ध्यभिधानम् , बुद्धिश्च 'घटः पटः' इत्यायध्यवसायलक्षणा, अहङ्कारस्तु- 'अहं सुभगोऽहं दर्शनीयः' इत्याद्याकारः, मनस्तु सङ्कल्पलक्षणम् , यथा-कस्यचिद् बटोामान्तरे भोजनमस्तीति शृण्वतः सङ्कल्पः स्यात् 'यास्यामि, किं तत्र दधि स्याद्, उतस्विद् दुग्धम् ?' इति, तदयं बुद्ध्यहङ्कार-मनसां भेदो मन्तव्यः, महदादयः २३ प्रधान-पुरुषौ चेति पश्चविंशतिस्तत्त्वानि, मुपदर्शयति- तदुक्तमीश्वरकृष्णेनेति । प्रकृतेरित्यादिकारिकार्थो व्यक्तः । भत्र च उक्तकारिकायां च । प्रतिनियतकार्योपदर्शनेन बुद्धयादीनां लक्षणं क्रमेण प्रकटयति- बुद्धिश्चेत्यादिना- 'घटः पटश्च' इत्याद्य, ध्यवसायेन कार्येण लक्ष्यते बुद्धिः, यस्याऽयमध्यवसायः कार्यमन्तःकरणस्य, तदन्तःकरणमित्युक्ताध्यवसायलक्षणा बुद्धिरित्यर्थः। अहङ्कारस्त्विति- 'अहं सुभगोऽहं दर्शनीयः' इत्याद्याकारः परिणामो यस्मादन्तःकरणात् समुल्लसति तदन्तःकरणमहङ्कार इत्यर्थः । मनस्त्वितियस्मादन्तःकरणात् संकल्प उपजायते तदन्तःकरणं मन इत्यर्थः । संकल्पः कीदृशः समुल्लसतीत्यपेक्षायामाह- यथेति । तत्र ग्रामान्तरे। अन्तःकरणत्वाऽविशेषेऽप्युक्तकार्यवैलक्षण्याद् वुद्धयादीनां भेद इत्याहतदयमिति । एवं चोक्तदिशा साडयदर्शने पञ्चविंशतिस्तत्त्वानि, तज्ज्ञानाच्च मुक्तिरित्याह- महदादय इति- अत्रादिपदादहङ्कार पञ्चर तन्मात्रैकादशेन्द्रिय-पञ्चभूतानां ग्रहणम् , तेन त्रयोविंशतिर्महदादयः। यज्ज्ञानमात्रादेव-पञ्चविंशतितत्त्वज्ञानमात्रादेव। एक्कारव्यवच्छेद्यमुपदर्श

Page Navigation
1 ... 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452