Book Title: Anekant Vyavastha Prakaranam Part 01
Author(s): Dakshvijay
Publisher: Vijay Lavanyasurishwar Gyanmandir
View full book text
________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ २६९ कूटो निवेशनीयः ?, उत विचारपूर्वकत्वम् ?, आये विप्रतिपत्त्यनुपस्थितावादित एवाज्ञाननिवृत्तिप्रसङ्गः, द्वितीये च विचाराणामननुगतत्वादननुगमः । अथ द्वैतज्ञानोपमर्दकयुक्तित्वेन विचाराणामनुगमः, अत एव "फलवत्सनिधावफलं तदङ्गम्" इति न्यायाद् भ्रमसिद्धा अपि भिन्नभिन्ना जीवेश्वरविभागादिप्रक्रियाः शास्त्रेणानूद्यन्ते, तदनुवादपूर्व द्वैतोपमर्दकयुक्त्यवतारेण प्रधानीभूतात्मतत्वसिद्धिसम्भवादिति चेत् १ न-तथापि द्वैतज्ञानोपमर्दकयुक्त्युपबृंहितत्वं सामानाधित्वेनाज्ञाननिवर्तकत्वं वेत्यर्थः। आये विप्रतिपत्तिजन्यसंशयाभावकूटस्याऽज्ञाननिवर्तकतावच्छेदककोटौ निवेश इति पक्षे। विप्रतिपत्त्यनुपस्थिती पादिविप्रतिपत्तेरभावे। आदित एव प्रथमत एव । द्वितीये विचारपूर्वकत्वस्याज्ञाननिवर्तकतावच्छेदककौटौ निवेश इति पक्षे । विचाराणामननुगतत्वात् अनेकत्वात् , तथा चैकविचारपूर्वकत्वस्य निवेशे तद्विचारस्याभावेऽन्यविचारपूर्वकमहावाक्यार्थज्ञानतोऽप्यज्ञानाऽनिवृत्तिप्रसङ्ग इत्यर्थः। द्वैतज्ञानोपमर्दकयुक्तिपूर्वकमहावाक्यार्थज्ञानत्वेनाऽज्ञाननिवतकत्वाभ्युपगमे या या युक्तयो द्वैतज्ञानोपमहिन्यस्तासां सर्वासामपि द्वैतज्ञानोपमर्दकत्वेन सङ्ग्रहात् तदन्यतमयुक्तिपूर्वकमहावाक्यार्थज्ञानतोऽज्ञाननिवृत्तेः सम्भव इत्याशङ्कते- अथेति । अत एव द्वैतोपमर्दकयुक्तित्वेन विचाराननुगमय्य तत्पूर्वकत्वस्याऽज्ञाननिवर्तकतावच्छेदककोटौ निवेशादेव । जीवेश्वरविभागादिप्रक्रियाणाम नुवादस्य प्रयोजनमुपदर्शयति- तदनुवादपूर्वमिति- जीवेश्वरविभागादिप्रक्रियानुवादपूर्वकमित्यर्थः, अत्र ‘फलवत्सन्निधौ०' इतिन्यायसङ्गमना चेत्थम्-प्रधानीभूतात्मतत्त्वसिद्धिफलकत्वाद् द्वैतोपमर्दकयुक्तयात्मकविचारः फलवान, तदवतारार्थ तत्सन्निधौ श्रूयमाणा या भ्रमसिद्धा भिन्नभिन्ना अपि जीवेश्वरविभागादिप्रक्रियास्ताः प्रधानीभूत कलाजनकत्वादफलमपि फलवदुक्तविचाराङ्गमिति। प्रतिक्षिपति- नेति ।

Page Navigation
1 ... 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452