Book Title: Agam Suttani Satikam Part 18 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
३३२
बृहत्कल्प-छेदसूत्रम् - १-१/६
[भा. १२५१]
वृ- स्नानादौ आदिशब्दाद् रथयात्रादौ 'समवसरणे' साधुमीलके "अट्ठे लोए” इति व्यञ्जनभेददूषितं सूत्रं परिवर्त्तयन्तं साधुं कमपि श्रुत्वा स प्रतिनोदनां करोति-"अट्ठे लोए" इति पठ । स प्राह- किम् ? इति । गीतार्थो ब्रूते-“अट्टे” इति अर्थो न मिलति । इतरः प्राह-किम् अस्यारथोऽप्यस्ति ? । (गीतार्थ प्राह-) बाढम् नमस्कारमादिं कृत्वा सर्वस्यापि श्रुतस्यार्थो विद्यते । स आह-यद्येवं तर्हि “अट्टि” त्ति पदस्य कोऽर्थ ? उच्यते- 'आर्ततश्चतुर्द्धा नाम-स्थापना- द्रव्यभावभेदात्, नाम-स्थापने सुगमे, द्रव्यतः सचित्तादिद्रव्यैरप्राप्तैः प्राप्तवियुक्तैर्वा य आर्त्तः स द्रव्यार्त्तः, क्रोधादिभिरभिभूतो भावार्त्तः, एवं प्रकारद्वयेनायं लोक आर्त्तो वर्त्तते ।' इत्याकर्ण्य प्रमुदितः स साधुश्चिन्तयति- 'अहो ! अस्य सूत्रलवस्यापी ग् हृदयङ्गमोऽर्थस्ततो यदि सर्वस्याधीतस्यार्थमवबुध्ये ततः सुन्दरं भवति' इत्यभिसन्धायाऽर्थग्रहमार्थं तस्यैव पार्श्वे उपसम्पदं प्रतिपद्यते । ततोऽसौ विधिना तस्यार्थे दीपनं करोति, अर्थं कथयतीत्यर्थः । एष द्वितीयः प्रकारः ॥ अथ तृतीयमपि
हाणाइ समोसरणे, परियट्टितं सुणित्तु सो साहुं । अट्ठत्ति पडियोयण, उवसंप दीवणा अत्थे ।
प्रकारमाह
[भा. १२५२ ] अहवा वि गुरुसमीवं, उवागए देसदंसणम्मि कए । उवसंपय साहूणं, होइ कयम्मी दिसाबंधे ॥
वृ- अथवा देशदर्शने कृते सति यदाऽसौ गुरूणां समीपमुपागतो भवति तदा गुरुभिराचार्यपदे प्रतिष्ठाप्य दिग्बन्धे 'कृते' अनुज्ञाते सतिविहारं कुर्वतोऽस्य पार्श्वे प्रतीच्छकसाधूनामुपसम्पद् भवतीति ।। व्याख्यातं त्रिभि प्रकारैरुपसम्पद्दारम् । अथ स्थिरत्वद्वारमभिधातुकाम आह[ भा. १२५३ ] आयपरोभयतुलणा, चउव्विहा सुत्तसारणित्तरिया । तिहऽट्ठा संविग्गे, इयरे चरणेहरा नेच्छे ॥
वृ- तत्रासावात्मपरोभयविषयां तुलनां करोति । सा च प्रत्येकं चतुर्विधा वक्तव्या । तथा ये केचित् तद्गुणावर्जिता अगारिणः प्रव्रजन्ति तेषामुपसम्पन्नानां चासौ सूत्रसारणां करोति, सूत्रं पाठयतीत्यर्थः; उपलक्षणं चैतत् तेनाऽऽ सेवनाशिक्षामपि ग्राहयति । तथा तेषामुभयेषामप्यसौ इत्वरां दिशं बध्नाति, यथा- यावदाचार्याणां सकाशं व्रजामस्तावदहमेवाचार्योऽहमेवोपाध्यायः, तत्रगतानामाचार्या ज्ञायका इति । "तिण्हट्ठा संविग्गि" त्ति ये संविग्नाः साधवस्ते 'त्रयाणां ' ज्ञानदर्शनचारित्राणामर्थाय उपसम्पद्यमानाः प्रत्येष्टव्याः । “इयरे चरणि "त्ति 'इतरे' पार्श्वस्थादयो यदि चरणार्थमुपसम्पद्यन्ते ततस्तेऽपि सङ्ग्राह्याः, “इहरा नेच्छे" त्ति इतरथा ज्ञान-दर्शननिमित्तम्, सूत्रार्थग्रहण- दर्शनप्रभावकशास्त्राध्ययनार्थमिति भावः, यद्युपसम्पद्यन्ते ततः 'नेच्छेत्' नोपसम्पदं ग्राहयेदित्यर्थः ।। अथ यदुक्तम् “आत्मपरोभयतुलना चतुर्विधा” इत तत्रात्मतुलनां तावद् भावयति[भा. १२५४] आहाराई दव्वे, उप्पाएउं सयं जइ समत्थो ।
Jain Education International
खेत्तओ विहारजोग्गा, खेत्ताविहतारणाईया ॥
वृ- इहाऽऽत्मतुलना चतुर्विधा- द्रव्यतः क्षेत्रतः कालतो भावतश्च । तत्र द्रव्यत एषामुपसम्पन्नानां यद्येषणीयान्याहारादीनि स्वयमुत्पादयितुं समर्थ, आदिग्रहणात् उपधिशय्यापरिग्रहः । क्षेत्रत ऋतुबद्धविहारयोग्यानि वर्षावासयोग्यानि वा क्षेत्राण्युत्पादयितुं शक्नोमि न वा, "विहं" इत्यध्वा
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532