Book Title: Agam Suttani Satikam Part 18 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
४८४
सच्चैव य पाहुडिया, उवस्सए फासु सा उ ॥
वृ - ग्लानो वैद्यगृहं नीयमानो वातेन आतपेन च महतीं परितापनामनुभवति । “मयपुच्छ "त्ति लोकस्तं तथानीयमानं दृष्टवा पृच्छति - किमेष मृतो यदें नीयते ? । “सुन्ने" ति स ग्लानो नीयमानोऽपान्तरालेऽपद्राणस्ततो वैद्येन यावद् मुखमुद्धाटितं तावत् 'शून्यं' जीवरहितं शबं तिष्ठतीति विज्ञाय ब्रूयात्- किं मदीयं गृहं श्मशानकुटी यदवं मृतमानयत ? । ततः स वैद्यः 'शबस्य स्पृष्टोऽहम्' इति कृत्वा सचेलः स्नायात्, फलहकाभ्यन्तरे वा छगणपानीयं दापयेत्, ततो ननु सैव प्राभृतिका समधिकतरा भवेत् । उपाश्रये पुनः प्राशुकपानकादिना सा क्रियेत ततो न काचिद् विराधना भवतीति ॥
बृहत्कल्प-छेदसूत्रम् - १-१/६
गतं नोदकपृच्छाद्वारम् । अथ गमनद्वारमाह
[ भा. १९१९] उग्गह-धारणकुसले, दक्खे परिणामए य पियधम्मे । कालन्नू देसन्नू, तस्सानुमए अ पेसिज्जा ।।
वृ- वैद्येन दीयमानमुपदेशं ये झगित्येवावबुध्यन्ते न च चिरादपि विस्मारयन्ति तेऽवग्रहधारणाकुशलास्तान् तथा 'दक्षान्' शीघ्रकारिणः 'परिणामकान्' यतास्थानमपवादपदपरिणमनशीलान् ‘प्रियधर्मिणः' धर्मश्रद्धालून् 'कालज्ञान्' वैद्यान्तिकेप्रविशतांयः कालः-प्रस्तावस्तद्वेदिनः 'देशज्ञान्' यत्र प्रदेशे वैद्य उपविष्टस्तं प्रशस्तमप्रशस्तं वा ये जानते तान् तथा 'तस्य' ग्लानस्य वैद्यस्य वा येऽनुमताः-अभिप्रेतास्तान् वैद्यसकाशं प्रेषयेत् ॥ अत्रैव व्यतिरेके प्रायश्चित्तमाह[भा. १९२० ]
एअगुणविप्यमुक्के, पेसिंतस्स चउरो अनुग्धाया ।
यथेहिय गमनं, गुरुगा य इमेहि ठाणेहिं ॥
वृ- एते - अवग्रह- धारणाकुशलत्वादयो ये गुणास्तैर्विप्रमुक्तन् प्रेषयत आचार्यस्य चत्वारोऽनुद्धाताः प्रायश्चित्तम् । गीतार्थैश्च तत्र गमनं कर्त्तव्यम् । चतुर्गुरुकाश्च प्रायश्चित्तम् 'एभिः ' वक्ष्यमाणैः स्थानैः क्रियमाणैर्मन्यव्यम् ॥ तान्येवाभिधित्सुः प्रमाणोपकरणद्वारद्वयमाह[भा. १९२१]
एक्कग दुगं चउक्कं, दंडो दूया तहेव नीहारी । किण्हे नीले मइले, चोल रय निसिज मुहपत्ती ॥
वृ-यद्येकः साधुर्वैद्यसमीपे प्रेष्यते ततः स वैद्यः 'यमदण्डोऽमागतः' इति दुर्निमित्तं गृह्णीयात्, अथ द्वौ प्रेष्येते ततः ‘यमदूतावेतौ' इति मन्येत, अथ चत्वारः प्रेष्यन्ते ततः ‘नीहारिणः' शबस्य स्कन्धदायिनोऽमी इति मिनुयात्, एतावतां च प्रेषणे चतुर्गुरुकम् । उपकरणद्वारे - यदि कृष्णं नीलं मलिनं वा उपकरणं प्रावृण्वन्ति तदा चतुर्गुरु । उपकरणं चेह चोलपट्टको रजोहरणं निषद्याद्वयोपेतं मुखवस्त्रिका उपलक्षणत्वादौर्णिक-सौत्रिकौ च कल्पाविति मन्तव्यम् । ततः शुद्धं श्वेतं चोपकरणं ग्रहीतव्यम् ॥
अथ शकुनद्वारमाह[भा. १९२२]
Jain Education International
मइल कुचेले अब्भंगियल्लए साण खुज वडभे य । कासायवत्थ उद्धूलिया य कजं न साहंति ॥
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532