Book Title: Agam Suttani Satikam Part 18 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
उद्देशक ः १, मूलं-६, [भा. १९४९]
४९१ क्रियते, यथा-यतीनांनोपरमतेततोधर्मकथा कर्त्तव्या । तथाप्यप्रतिपद्यमानेविद्या-मन्त्र-निमित्तानि 'तस्य' वैद्यस्यावर्जनार्थं प्रयुज्यन्ते, अन्यो वा तानि प्रयुज्य वशीक्रियते, ततस्तस्य वैद्यस्यासौ मज्जनादिकं काराप्यते ॥
अथ धर्मकथापदं भावयति[भा.१९५०] तह से कहिंति जह होइ संजओ सन्नि दानसड्डो वा ।
बहिया उ अण्हायंते, करिति खुड्डा इमं अंतो॥ वृ-आक्षेपणीप्रभृतिभिर्धर्मकथाभिस्तस्य तथा धर्मं कथयन्ति यथाऽसौ संयतो भवति ‘संज्ञी वा' गृहीतानुव्रतोऽविरतसम्यग्दृष्टिा 'दानश्राद्धो वा' मुधैव साधूनामारोग्यदाशीलो भवति । अथ धर्मकथालब्धिर्नास्ति ततो विद्या-मन्त्रादयः प्रयुज्यन्ते । तेषामभावे तस्य आमलकादीनि दीयन्ते, भण्यतेचासौ-बहिर्गत्वातडागादिषु स्नानं कुरुत ।अथबहिस्नातुनेच्छतिततोबहिरस्नाति तस्मिन् क्षुल्लकाः 'इदं' वक्ष्यमाणम् ‘अन्तः' प्रतिश्रयस्याभ्यन्तरे कुर्वन्ति ।
किं तत् ? इत्याह[भा.१९५१] उसिणे संसढे वा, भूमी-फलगाइ भिक्ख चड्डाई।
अनुसट्ठी धम्मकहा, विज-निमित्ते य अंतो बहिं ।। वृ-'उष्णोदकेन' प्रतीतेन संसृष्टेन' गोरसरसभावितेनअपरेण वाप्राशुकेनपानकेन क्षुल्लकास्तं स्नपयन्ति। शयनमाश्रित्य भूमौ फलके आदिशब्दात् पल्यङ्कादिषु वा सशाय्यते। भोजनं प्रतीत्य 'भैक्षं' भिक्षापर्यटनेन लब्धमानीय तस्य दातव्यम् । “चड्डाइ"त्ति 'चटुं' कमढकमयं भाजनम् आदिग्रहणात् कांस्यपात्र्यादिपरिग्रहः, एतेषु भोजनमसौ कारयितव्यः । हिरण्यादिकंद्रविणजातं याचमानस्य अन्तः' इति वास्तव्यवैद्यस्य 'बहि' इत्यागन्तुकवैद्यस्योभयस्याप्य-नुशिष्टिधर्मकथाविद्या-निमित्तानि प्रयोक्तव्यानीति नियुक्तिगाथासमासार्थः॥
अथैनामेव भावयन्नाह[भा.१९५१] तेल्लुब्बट्टण व्हावण, खुड्डाऽसति वसभ अन्नलिंगेणं ।
पट्टदुगादी भूमी, अणिच्छि जा तूलि-पल्लंके। वृक्षुल्लकास्तं वैद्यंतैलेनाभ्यङ्गय कल्केनोद्वत्योर्षणोदकादिना प्राशुकेनैकान्तेस्नपयन्ति।अथ क्षुल्लका न सन्ति स्नपयितुं वा न जानते ततो ये 'वृषभाः' गच्छस्य शुभा-ऽशुभकारणेषु भारोद्वहनसमर्थास्ते 'अन्यलिङ्गेन' गृहस्थादिसम्बन्धिनास्नानादिकं वैद्यस्य कुर्वन्ति। “पट्टदुगाई" इत्यादि, स वैद्यः शयितुकामः प्रथमतो भूमौ संस्तारपट्टमुत्तरपट्टकं च प्रस्तीर्य शाय्यते । अथ नासौ पट्टद्वये स्वप्नुमिच्छति तत और्णिक-सौत्रिकौ कल्पौ प्रस्तीर्येते । तथापि यदि नेच्छति ततः काष्ठफलके संस्तारोत्तरपट्टकावास्तीर्य शयनं कार्यते । तथाप्यनिच्छति उत्तरोत्तरं तावनेतव्यं यावत् तूली-पल्यङ्कावयानीय शाययितव्य इति ॥
अथ भैक्षपदं भावयति[भा.१९५३] समुदानिओदनो मत्तओ वऽनिच्छंति वीसु तवणा वा।
एवं पऽनिच्छमाणे, होइ अलंभे इमा जयणा ।। वृ-समुदानं नाम-उच्चावचकुलेषु भिक्षाग्रहणम् तत्र लब्धः सामुदानिकः, “अध्यात्मादिभ्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532