Book Title: Agam Suttani Satikam Part 18 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
४९०
-
बृहत्कल्प-छेदसूत्रम् -१-१/६ अथासौ वैद्यो ब्रूयात्[भा.१९४४] अहिरन्नग त्थ भगवं!, सक्खी ठावेह जे ममं देति ।
धंतं पिदुद्धकंखी, न लभइ दुद्धं अधेणूतो।। वृ-भगवन् ! अहिरण्यकाः स्थ यूयम् अतः सक्षिणः स्थापयत ये मम पश्चात् प्रयच्छन्ति । अमुमेवार्थं प्रतिवस्तूपमया द्रढयति-"धंतं पि"त्ति देशीवचन्वाद् अतिशयेनापि दुग्धकासन लभते दुग्धमधेनोः सकाशात् ॥
एवं वैद्येनोक्ते किं कर्त्तव्यम् ? इत्याह[भा.१९४५] पच्छाकडाइ जयणा, दावणकज्जेण जा भणिय पुट्विं ।
सद्धा-विभवविहूणा, ति च्चि इच्छंतगा सक्खी। वृ-पश्चात्कृतादिविषया मज्जनकादिदापनकार्येण या पूर्वं यतना भणिता सैव इह मन्तव्या। नवरं ये पश्चात्कृतादयः श्रद्धया विभवेन च विहीनास्त एव इच्छन्तः सन्त इह साक्षिणःस्थाप्यन्ते, यथा-वयं साक्षीभवितुं नेच्छन्ति ततो य ऋद्धिमप्रव्रजितः स इदं ब्रूयात्[भा.१९४६] पंचसयदान-गहणे, पलाल-खेलाण छड्डणं व जहा।
सहसं व सयसहस्सं, कोडी रज्जं व अमुगंवा ।। [भा.१९४७] एवं ता गिहवासे, आसीय य दानि किं भणीहामो।
जंतुब्मऽम्ह य जुत्तं, तं उग्गादम्मि काहामो॥ वृ-यथा पलाल-खेलयोश्छर्दनं विधीयते तथा दीना-ऽनाथादिभ्योवयंरूपकाणांपञ्चशतानि हेलयैव दानं दत्तवन्तः, उपार्जनामपि कुर्वाणाः पञ्चशतानां ग्रहणमेवमेव कृतवन्तः, एवं सहं शतसहं कोटिं राज्यम् 'अमुकं वा' अनिर्दिष्टं सङ्ख्यास्थानं लीलयैव वयं दत्तवन्तः स्वीकृतवन्तो वा, एवंतावदस्माकंगृहवासे विभूतिरासीत्, इदानींपुनरकिञ्चनाः श्रमणाः सन्तः किंभणिष्यामः? किं करिष्यामः ? इति भावः, परं तथापि ग्लाने 'उद्गाढे' प्रगुणीभूते सति यत् तवास्माकं च 'युक्तम्' अनुरूपं तत् करिष्याम इति॥
एवंतावत् स्वग्रामे वैद्यविषया यतना भणिता । अथ स्वग्रामे वैद्यो न प्राप्यते ततः परग्रामदप्यानेतव्यः तत्र विधिमाह[भा.१९४८] पाहिले नाणत्तं, बाहिं तु भईए एस चेव गमो ।
पच्छाकडाइएसुं, अरहिय रहिए उजो भणिओ॥ कृपाथेयनाम-कण्हकमर्दनवेतनंयत्तष्य भक्तादिदीयतेतत्रनानात्वं विशेशः वास्तव्यवेद्यस्य तन्न सम्मवत्तिअस्यतु भवतीति भावः तत्रच बहिर्गमादागतस्य ‘भृतो' मज्जनादौ वेतने एष एव गमोद्रष्टव्यः, पश्चात्कृतादिभिररहिते वा योऽन्तरमेव भणितः॥
अथात्रैव यतना विशेष माह[भा.१९४९] मज्जनगा दिच्छंते बाहिं अभिमंतरे व अनुसहि।
धम्मकह-विज्जमंते, निमित्त तस्सऽट्ठ अन्नो वा॥ वृ-मजनं-स्नानम् आदिशब्दाद् अभ्यङ्गनोर्द्वरत्तनादिकं 'बहि' मार्गे आगच्छन् 'अभ्यन्तरे वा ग्लानसकाशे प्राप्तो यदीच्छति ततः सर्वं तस्य पश्चात्कृतादयः कुर्वते । तेषामभावेऽनुशिष्टिः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532