Book Title: Agam Suttani Satikam Part 18 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
४९२
बृहत्कल्प-छेदसूत्रम् -१-१/६ इकण्" इति इकणप्रत्ययः, स चासावोदनश्च सामुदानिकौदनः, स प्रथमतो वैद्यस्य दातव्यः । अथासौ तं भोक्तुं नेच्छति ततो मात्रकं वर्तापनीयम्, तत्र प्रायोग्यं तदर्थं ग्रहीतव्यमिति भावः । अथ तथापि नेच्छति ततः “वीसु"त्ति पृथग् ओदनं व्यञ्जनमपि पृथक् तदर्थं ग्राह्यम् । अथ शीतलमिति कृत्वाऽसौ तद् नेच्छति तदा “तवण"त्ति तदेव गृहीत्वा यतनया तापयितव्यम् । एवमप्यनिच्छति अलभ्यमाने वा 'इयं' वक्ष्यमाणलक्षणा यतना भवति ।
तामेवाह[भा.१९५४] तिगसंवच्छर तिग दुग, एगमनेगे य जोणिघाए ।
संसट्ठमसंसट्टे, फासुयमप्फासुए जयणा ॥ वृ-येषांशालि-व्रीहिप्रभृतीनांध्यानानांसंवत्सरत्रयादूर्द्धमागमे विध्वस्तयोनिकत्वमुक्तं तेषां सम्बन्धिनोये त्रिवार्षिकास्तन्दुलास्ते “तिगदुगएग"न्तिप्रथमतस्त्रिच्छटिता ग्रहीतव्याः, तदभावे द्विच्छटिताः, तेषामलाभे एकच्छटिताअपि।अथत्रिवार्षिकानप्राप्यन्तेतोद्विवार्षिकाः, तेषामलाभे एकवार्षिका अपि व्युत्क्रान्तयोनिकाः सन्तस्त्रिव्येकच्छटिताः क्रमेण ग्राह्याः । “अनेगे य" त्ति येषांधान्यानाम् ‘अनेकानि' वर्षत्रयाबहुतराणि वर्षाणि स्थितिप्रतिपादिता, यथा-तिल-मुद्गमाषादीनां पञ्च वर्षाणि अतसी-कङ्गु-कोद्रवप्रभृतीनां तु सप्त वर्षाणीत्यादि, तेषामपि तन्दुलाः पञ्चवार्षिकाः सप्तवार्षिका वा त्रिव्येकच्छटिताः क्रमेण ग्राह्याः । अत्रापि वर्षपरिहाणिव्युत्क्रान्तयोनिकत्वं च तथैव द्रष्टव्यम् । इह च येषां यावती स्थितिरुक्ता ते तावती स्थिति प्राप्ताः सन्तो नियमाद् व्युत्क्रान्योनिकाः, ये त्वद्यापि न परिपूर्णां स्थितिं प्राप्नुवन्ति ते व्युत्क्रान्तयोनिका अव्युक्रान्तयोनिका वा भवेयुरिति । “जोनिघाए अ"त्ति व्युत्क्रान्तयोनिकानामभावेऽव्युत्क्रान्तयोनिका अपि ये 'योनिघातेन' जीवोत्पत्तिस्थानविध्वंसनेन गृहिभि साध्वर्थमचित्तीकृतास्तेऽप्येवमेव वैद्यार्थं ग्रहीतव्याः। तथा पानकंपुनरिदंतस्य दातव्यम्-“संसट्ट" इत्यादि, दध्यादिभाजनधावनं संसृष्टपानकम्, उष्णोदकंतन्दुलधावनादि वाअसंसृष्टपानकम्, उभयमपि प्रथमतः प्राशुकं तदभावेऽप्राशुकमपि यतनया यत् त्रसविरहितं तत् तदर्थं ग्रहीतव्यम् ।।
अथैनामेव नियुक्तिगाथां भावयति[भा.१९५५] वकंतजणितिच्छडदुएक्कछडणे वि होइ एस गमो ।
एमेव जोनिघाए, तिगाइ इतरेण रहिए वा॥ कृत्रिवार्षिकादयोयेव्युत्क्रान्तयोनिकास्तेत्रिच्छटिता ग्राह्याः । तेषामभावे द्व्येकच्छटितानामपि 'एष एव गमः' यत्तेऽपि व्युत्क्रानतयोनिका गृह्यन्ते । एवमेव च योनिघातेऽपि साध्वर्थं कृते "तिगाइ"त्ति त्रिव्येकच्छटिताः क्रमेण ग्रहीतवयाः । तेषामभावे त्रिवार्षिकादयो यथाक्रम कण्डापनीयाः । अथ नास्ति कोऽपि कण्डयिता ततः 'इतरेण' अव्यक्तलिङ्गेन 'रहिते वा' सागारिकवर्जितेप्रदेशे स्वयमेव कण्डयति। यद्वा "रहिए"त्तिपश्चात्कृतादिभिर्गृहस्थै रहिते एषा प्रागुक्ता वक्ष्यमाणाचयतना कर्तव्या, यत्रतुपश्चात्कृतादयभावितगृहस्थाः प्राप्यन्तेतत्रसर्वमपि वैद्यस्य समाधानं त एवोत्पादयन्तीति भावः ।।
तेच तन्दुलाः कथमुपस्कर्तव्याः? इत्याह[भा.१९५६] पुवाउत्ते अवचुल्लि चुल्लि सुक्ख-घन-मज्झुसिर-मविद्धे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532