Book Title: Agam Suttani Satikam Part 18 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 497
________________ बृहत्कल्प-छेदसूत्रम् -१-१/६ शिष्यः पृच्छति कथमसंयतस्य संसृष्टभाजनं संयतः प्रक्षालयति ? किं निमित्तं वा वैद्यस्य मज्जनादिकमियत् परिकर्म क्रियते ? उच्यते ४९४ [भा. १९६० ] पूयाईणि वि मग्गई, जह विज्जो आउरस्स भोगट्ठी । तह विज्जे पडिकम्मं, करिति वसभा वि मुक्खट्ठा ॥ वृ-यथा वैद्यः 'भोगार्थी' भोगाङ्गद्रव्याभिलाषी 'आतुरस्य' रोगिणः 'पूयादीन्यपि' पूयं पक्वरक्तं तदादीनि आदिशब्दात् शोणितप्रभृतीन्यप्यशुचिस्थानानि 'मार्गयति' शोधयति तथा वृषभा अपि मोक्षार्थं वैद्यस्य सर्वमपि 'प्रतिकर्म' मज्जनादिकं कुर्वन्ति ॥ यस्तु न कुर्यात् तस्य प्रायश्चित्तमाह [ भा. १९६१] तेइच्छियस्स इच्छानुलोमगं जो न कुज्ज सइ लाभे । अस्संजमस्स भीतो, अलस पमादी व गुरुगा से ।। वृ-चिकित्सया चरति जीवति वा चैकित्सिकः- वैद्यस्तस्य या मज्जनादाविच्छा तस्याः अनुलोमम्अनुकूलं प्रतिकर्म 'सति लाभे' लाभसम्भवे "अस्संजमस्स भीउ "त्ति पञ्चम्यर्थे षष्ठी 'असंयमाद्' असंयतवैयावृत्त्यकरणलक्षणाद् भीतोऽलसः प्रमादी वा यो न कुर्यात् तस्य चत्वारो गुरुकाः ।। अथ ग्लान-वैद्ययोर्वैयावृत्त्यकारणान्युपदर्शयति [ भा. १९६२ ] लोगविरुद्धं दुष्परिचओ उ कयपडिकिई जिनाणाय । अतरंतकारणेते, तदट्ठ ते चेव विजम्मि ।। वृ-ग्लानस्य यदि वैयावृत्त्यं न क्रियते ततो लोकविरुद्धं भवति, लोको ब्रूयात्-धिगमीषां धर्मं यत्रैवं मान्द्यसम्भवेऽपीद्शमनाथत्वमिति । तथा परस्परमेकप्रवचनप्रतिपत्त्यादिना यः कोऽपि लोकोत्तरिकः सम्बन्धः सः ‘दुष्परित्यजः' दुष्परिहर इति ग्लानस्य वैयावृत्त्यं कार्यम् । कृतप्रतिकृतिश्चैवं कृता भवति, यत् तेन ग्लानेन पूर्वं हृष्टेन सता यदात्मन उपकृतं तस्य प्रत्युपकारः कृतो भवतीति भावः । ‘जिनानां' तीर्थकृतां या 'आज्ञा' अग्लान्या ग्लानस्य वैयावृत्त्यं कुर्यात्' इत्यादिलक्षणा सा कृता भवति । एतानि अतरन्तः- ग्लानस्तस्य वैयावृत्त्ये कारणानि । 'तदर्थं' ग्लानार्थं यद् वैद्स्य वैयावृत्त्यकरणं तत्रापि 'तान्येव' लोकविरुद्धपरिहारादीनि कारणानि द्रष्टव्यानि ।। अथ ग्लानस्य मज्जनादिविधिमतिदिशन्नाह [भा. १९६३ ] एसेव गिलाणम्मि वि, गमो उ खलु होइ मज्जणाईओ । सविसेसो कायव्वो, लिंगविवेगेण परिहीणो ॥ वृ- एष एव ग्लानेऽपि मज्जनादिकः 'गमः' प्रकारो भवति, यथा वैद्यविषय उक्तः । नवरं 'सविशेषः' भक्ति-बहुमानादिविशेषसहितो लिङ्गविवेकेन परिहीनः सर्वोऽपि कर्त्तव्यः ॥ अथ ग्लान- वैद्ययोरनुवर्त्तनाया महार्थत्वं दर्शयन्नाह - [भा. १९६४ ] को वोच्छिइ गेलन्ने, दुविहं अनुअत्तणं निरवसेसं । जह जायइ सो निरुओ, तह कुज्जा एस संखेवो । वृ-ग्लान्ये सति या द्विविधा अनुवर्त्तना-ग्लानविषया वैद्यविषया च तां 'निरवशेषां' सम्पूर्णां को नाम वक्ष्यति ? बहुवक्तव्यत्वाद् न कोऽपीत्यभिप्रायः । अतो यथाऽसौ ग्लानो नीरुग् जायते तथा कुर्यात् । एषः 'सङ्क्षेपः' सङ्ग्रहः, उपदेशसर्वस्वमिति यावत् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532