Book Title: Agam Suttani Satikam Part 18 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 447
________________ ४४४ बृहत्कल्प-छेदसूत्रम् -१-१/६ वृ-एवमेव 'अल्पलेपम् अल्पशब्दस्याभाववाचकत्वादलेपृतंभाजनं समस्य' सम्यक्संलिख्य जिनकल्पिकाः 'न धावन्ति' न कल्पं प्रयच्छन्ति। तच्च भानं यद्यपि न निरवयवं सञ्जायते तथापि 'यथास्थित्यैव' यथास्वकल्पानुपालनादेव शुध्यन्ति, स्थितिरियं तेषां यदेवमेव शुचयो भवन्तीति ।यदप्युक्तं भवताप्राक् “अकृतकल्पे भाजने गृहीतंभक्तमुच्छिष्टं भवति" तदपिपरिफलिभवति दर्शयति[भा.१७४३] मन्नंतो संसटुं, जंइच्छसि धोवणं दिणे विइए। इत्थ वि सुणसु अपंडिय!, जहा तयं निच्छए तुच्छं॥ वृ-संसृष्टं मन्यमानो यद्वितीये दिने 'धावनं' कल्पकरणमिच्छसिअत्राप्यर्थे 'श्रृणु' निशमय हे अपण्डित ! यथा 'तकत्' त्वदीयं वचनं 'निश्चये' परमार्थतः 'तुच्छ्' असारम् ॥ तदेवाह[भा.१७४४] सव्वं पिय संसहूं, नत्थि असंसट्ठिएल्लयं किंचि। सव्वं पिय लेवकडं, पाणगजाए कहं सोही॥ वृ-यदि गन्धमात्रेणैव त्वदुक्त्या नीत्या भक्तमुच्छिष्टं भवति ततः सर्वमप्यत्र जगति ‘संसृष्टम्' उच्छिष्टमेव विद्यते नास्ति किञ्चिदप्यसंसृष्टम् । एवं “सर्वमपि' भक्तं पानकं च लेपकृतमुच्छिष्टं भवति अतः पानकजातेन कथं शुद्धिर्भविप्यति? ॥ एतदेव भावयति[भा.१७४५]. खीरं वच्छुच्छिठें, उदगं पिय मच्छ-कच्छमुच्छिद्रं । चंदो राहुच्छिट्टो, पुष्पाणि य महुअरगणेहिं॥ वृ-क्षीरं 'वत्सोच्छिष्टं' वत्सेन स्वमातुः स्तन्यमापिबता संसृष्टम् । तथा उदकमपि मत्स्य-कच्छपोच्छिष्टम्। चन्द्रो राहूच्छिष्टः । पुष्पाणि च मधुकरगणैरुच्छिष्टानि ॥ [भा.१७४६] रंधंतीओ बोटिंति वंजणे खल-गुले य तक्कारी। संसट्ठमुहा य दवं, पियंति जइणो कहं सुज्झे॥ वृ-तथा अविरतिका रानुवन्त्यः 'व्यञ्जनानि' शालनकानि वोट्यन्ति 'किं निष्पन्नानि ? न वा?' इति परिज्ञानार्थम् । खल-गुलावपि 'तत्कारिणः' तस्य-खलादेः कारिणश्चाक्रिकादयो वोट्टयन्ति । 'संसृष्टमुखाश्च' उच्छिष्टेन मुखेन यतयो यद् द्रवमापिबन्ति तदपि संसृष्टम् । तेन च संसृष्टेन यस्य भाजनस्य कल्पः क्रियते तत् कथं शुध्यति? इति । यत एवमतो न गन्धमात्रेणैव भक्तमुच्छिष्टं भवतीति स्थितम्॥ अथ कल्पकरणे वितथसामाचारीनिष्पन्नं प्रायश्चित्तमाह[भा.१७४७] एक्किक्कम्मि उ ठाणे, वितह करितस्स मासियं लहुअं। तिगमासिय तिगपणगा, य होति कप्पं कुणइ जत्थ ।। वृ- एकैकस्मिन् स्थाने वितथा सामाचारी कुर्वाणस्य मासिकं लघुकम् । तद्यथा-असंलीढे पात्रके प्रथमं कल्पं करोति १ संलिख्य वा प्रथमं कल्पं कृत्वा तं नापिबति २ द्वितीयं कल्पं पात्रकेऽप्रक्षिप्य बहिर्निर्गच्छति ३ एतेषु त्रिष्वपि स्थानेषु मासलघु । तथा त्रीणि मासिकानि त्रीणि पञ्चकानि च भवन्ति यत्र कल्पं करोति । तद्यथा-न प्रत्युपेक्षतेन प्रमार्जयति १ न प्रत्युपेक्षते प्रमार्जयति २ प्रत्युपेक्षते प्रमार्जयति च, नवरं दुःप्रत्युपेक्षितंदुःप्रमार्जितं करोति १ दुष्प्रत्युपेक्षितं सुप्रमार्जितं २ सुप्रत्युपेक्षितं परमार्जितं करोति ३ एतेषु त्रिषु तपःकालविशेषितानि पञ्च Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532