Book Title: Agam Suttani Satikam Part 18 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
४६६
बृहत्कल्प-छेदसूत्रम् -१-१/६ परिस्फुटम् 'अज्ञाः' मूर्खा, अतत्त्ववेदित्वात्। स्वच्छन्दप्ररूपणानिष्पन्नंचामीषांचतुर्गुरुप्रायश्चित्तम्।। तत्र ये सर्वानपि साधून परिहारं कारयन्ति ते स्वपक्षसाधनसमर्थं विधिमाहु:[भा.१८३८] अद्धाणनिग्गयाई, उब्मामग खमगअक्खरे रिक्खा।
मग्गण कहण परंपर, सुव्वत्तमजाणगा ते वि॥ वृ-यत्र गृहे पुःकर्मकृतंतत्राध्वनिर्गतादयः उद्रामका वा बहिामे भिक्षाटनशीलाः 'अजानन्तो माप्रविक्षन्' इति कृत्वा क्षपकस्तत्रस्थाप्यते।अथ नास्तिक्षपकस्ततः कुड्यादावक्षराणि लिख्यन्ते, यथा-अत्र पुरःकर्म कृतम्, न केनापि भिक्षा ग्राह्येति । अथ तावक्षराणि लिखितुं न जानीतस्ततो रेखा कर्तव्या । अथ कृताऽपि सा केनापि भज्येत ततोऽपरेषां साधूनां मार्गणं कृत्वा मिलितानां कथनीयम्-अमुष्मिन् गृहे पुरःकर्म कृतम् । तेऽपि परम्परया सर्वसाधून ज्ञापयन्ति । इत्थं ये ब्रुवते सुव्यक्तं तेऽप्यज्ञा मन्तव्याः॥
अथैतदेव भावयति[भा.१८३९] उभामग-ऽनुब्भामग-सगच्छ-परगच्छजाणणट्ठाए।
अच्छइ तहयं खमओ, तस्सऽसइ स एव संघाडो॥ वृ-उद्भ्रामकाणां-बाह्यग्रामे भिक्षाटनंविधायापयप्तेि भिक्षामटताम् अनुभद्रामकाणां-मौलग्रामे भिक्षापरिभ्रमणशीलानां स्वगच्छीयानां परगच्छीयानां च सर्वेषां ज्ञापनार्थं क्षपकस्तत्र गृहे निषन्नस्तिष्ठति । स च यो यः सङ्घाटकस्तत्रागच्छति तस्य तस्य कथयति-अत्र पुरःकर्म कृतं वर्तते।अथ नास्तिक्षपकः पारणकं वा तस्य तद्दिने ततो यदर्थं पुरःकर्म कृतं स एव सङ्घाटकस्तत्र तिष्ठति।। [भा.१८४०] जइ एगस्स वि दोसा, अक्खर न उताइँ सव्वतो रिक्खा।
जइ फुसण संकदोसा, हिंडता चेव साहति ॥ वृ-अथ तयोरेकः प्रथम-द्वितीयपरीषहपीडितो न शक्नोति स्थातुम् ततः स प्रतिश्रयं व्रजति द्वितीयस्तु तत्रास्ते । अथैकस्य तस्य तिष्ठतः स्त्रीसमुत्थादयो दोषाः ततः कुड्यादिषु पुरःकर्मकरणसूचकान्यक्षराणि लिख्यन्ते । अथ 'न तु नैव 'तानि' अक्षराणि सर्वेऽपि लिखितुं जानते ततः साधुजनसातिकी रेखा करणीया । यदि तस्याः ‘स्पर्शना' पादोघातेन मर्दना तदिषया आशङ्कादोषा भवेयुः, बहुवचननिर्देशादन्योऽपि रेखांकरोतीत्याद्याशङ्कापरिग्रहः, ततस्तावेव साधूभिक्षामटन्तावपरेषांसाधूनांकथयतः, तेऽपिहिण्डमाना एवपरम्परयासर्वसाधूनां कथयन्ति । इत्थं येषां परिहरणविधिस्ते सुव्यक्तमज्ञा मन्तव्याः ।।
उपसंहरनाह[भा.१८४१] एसा अविही भणिया, सत्तिहा खलु इमा विही होइ ।
तत्थाई चरिमदुए, अत्तट्ठियमाइ गीयस्स ।। वृ-एषा अविधिपरिहरणा सप्तविधा भणिता। 'इयं तु वक्ष्यमाणा विधिपरिहरणा भवति । सा चाष्टविधा । 'तत्र' अष्टानां भङ्गानां मध्याद् यदाद्यं पदं यच्च चरमम्-अन्तिमं प्रकारद्वयं तेषु त्रिषुभेदेषुआत्मार्थिते आदिशब्दात् सङ्क्रामिते चसति गीतार्थस्य ग्रहणंभवति। एतच्च यथास्थानं भावयिष्यते॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org

Page Navigation
1 ... 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532