Book Title: Agam Suttani Satikam Part 18 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 479
________________ ४७६ बृहत्कल्प-छेदसूत्रम् -१-१/६ प्रदत्तः-यदि तेषां ग्लानो वर्तते ततस्त्वं त्य प्रतिचरणाय किं न गतः? । स प्राह-'बहुशः' भूयो भूयः पृच्छयमाना अपि ते साधवः कदापि ममेच्छाकारं न कुर्वन्ति, अन्यच्च अहमनभ्यर्थितस्तत्र गतः, तैश्च प्रतिमुण्डितः-निषिद्धः, यथा-पूर्णं भवता वैयावृत्त्यकरणेति, एवं प्रतिमुण्डनया महद् मानसंदुःखमुत्पद्यते, ‘याशंचाहंग्लानस्यवैयावृत्त्यंकरोमिईशमन्यः कोऽपिन वेत्ति' एवमात्मानं श्लाधितुं 'दुःख' दुष्करं भवति, अतः कथमनभ्यर्थितस्तत्र गच्छामि ? इति । ततः स्थविरैस्तस्यपुरतो महर्द्धिको राजातस्य दृष्टान्तः कृतः। यथा-एगोराया कत्तियपुनिमाए मरुयाणंदाणं देइ । एगो मरुगो चोट्सविजाठाणपारगो भोइयाए भणिओ-तुमं सव्वमरुगाहिवो, वच्च रायसमीवं, उत्तमं तेदानंदाहिइ त्ति । सो मरुओ भणाइ-एगं ताव रायकिव्विसं गिण्हामि, बिइयं अमिमंतिओ गच्छामि, जइ से पिति-पितामहस्स अनुग्गहेण पओअणं तो मंआगंतुं तत्थ नेहिइ, इह ठियस्स वा मे दाहिइ । भोइयाए भणिओ-तस्स अस्थि बहू मरुगा तुज्झ सरिच्छा अनुग्गहकारिणो, जइ अप्पणो तद्दविणेण कजं तो गच्छ । जहा सो मरुओ अब्भत्थणं मग्गंतो इहलोइयाणंकामभोगाणंअनाभागीजाओ, एवंतुमंपिअब्भत्थणंमग्गंतोनिज्जरालाहस्सअनाभागी भविस्ससि ।। इत्थमुपलभ्य चतुर्गुरुकारोपणां सविस्तरां' परितापमादिप्रायश्चित्तविस्तरयुक्तां तस्य प्रयच्छन्ति ॥ गतमिच्छाकारद्वारम् । अथाशक्तद्वारमाह[भा.१८८५] किं काहामि वराओ, अहं खु ओमाणकारओ होहं । एवं तत्थ भणंते, चाउम्मासा भवे गुरुगा। वृ-कोऽपि साधुः कुल-गण-सङ्घस्थविरैस्तथैव पृष्टः प्राह-क्षमाश्रमणाः ! लोके यः सर्वथा अशक्तः-पडप्रायः स वराक उच्यते, सोऽहं वराकस्ताद्दशस्तत्र गतः किं करिष्यामि? नवरमहं तत्र प्राप्तोऽवमानकारको भविष्यामि । एवं तत्र स्थविराणां पुरतो भणतस्तस्य चतुर्मासा गुरवो भवन्ति ।। स च स्थविरैरित्थमभिधातव्यः[भा.१८८६] उव्वत्त-खेल-संथार-जग्गणे पीस-भाणधरणे य। तस्स पडिजग्गयाण व, पडिलेहेउं पिसि असत्तो ।। वृ-आर्य ! किं ग्लानस्योद्वर्तनमपि कर्तुं न शक्नोषि ? एवं खेलमल्लकस्य भस्मना भरणं भस्मपरिष्ठापनं वा संस्तारकस्य रचनं जागरणं-रात्रौ प्रहरकप्रदानं पेषणम्-औषधीनां चूर्णनं माणधरम-सपान-भोजनभाजनानांधारणं 'तस्य' ग्लानस्यप्रतिजागरकाणांवा साधूनामुपधिमपि प्रत्युपेक्षितुमशक्तः? येनेदं ब्रवीषि-किं करिष्यामि वराकोऽहम् ? इति ।। अथ सुखितद्वारमाह[भा.१८८७] सहिया मोतिय भणती, अच्छह वीसत्थया सुहं सव्वे । एवं तत्थ भणंते, पायच्छित्तं भवे तिविहं ।। वृ-एकत्र क्षेत्रे मासकल्पस्थितैः साधुभिः, श्रुतम्-अमुकत्र ग्लान इति । तत्र केऽपि साधवो भणन्ति-ग्लानं प्रतिजागरका व्रजामो वयम् । इतरः कोऽपि भणति-सुखितानास्मान् दुःखितान् कुरुत्, यूयमपि सर्वे 'विश्स्ताः' निरुद्विग्नाः ‘सुखं' सुखेन तिष्ठत किंतत्र गत्वा मुधैवदुःखस्यात्मानं प्रयच्छामः ? किं युष्माकमयं श्लोको न कर्णकोटरमुपागमत् ? । यथाJain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532