Book Title: Agam Suttani Satikam Part 18 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
उद्देशक : १, मूलं-६, [भा. १८९६ ]
४७९
कूजनं-सशब्दाक्रन्दनम्, आदिग्रहणाद् 'अनाथोऽहम्, न किमप्यमी मह्यं प्रयच्छन्ति' इत्येवमुड्डाहं कुर्यात् ततश्चतुर्गुरुकम् ॥
अथपरितापनादिपदं व्याख्यानयति
[भा. १८९७] अंतो बहिं न लब्भइ, परितावण महय मुच्छ किच्छ कालगए । चत्तारि छच्च लहु-गुरु, छेदो मूलं तह दुग च ॥
वृ- क्षेत्रस्यान्तर्बहिर्वा न लभ्यते इति कृत्वा ग्लानस्यानागाढा परितापना भवति चतुर्लघु । आगाढपरितापनायां चतुर्गुरु । दुःखादुः खे षड्लघु । मूर्च्छामूर्च्छ षड्गुरु । कृच्छ्रप्राणे च्छेदः । कृच्छ्रोच्छ्वासे मूलम् । समवहते अनवस्थाप्यम् । कालगते पाराञ्चिकम् ।। एवंतावदाहारविषयमुक्तम् । अथोपधिविषयमभिधीयते
[भा. १८९८ ] अंतो बहिं न लब्भइ, संथारग महय मुच्छ किच्छ कालगए। चत्तारि छच लहु-गुरु, छेदो मूलं तह दुगं च ॥
वृ- अतिचमढिते क्षेत्रेऽन्तर्वा बहिर्वा संस्तारको न लभ्यते ततो ग्लानस्यानागाढपरितापनादिषु चतुर्लघुकादिकं तथैव प्रायश्चित्तं द्रष्टव्यम् । अत्रपरितापनापदं समुद्धातपदं च गाथायां साक्षान्नोक्तम्, अतो मा भूद् मुग्धमतिविनेयवर्गस्य व्यामोह इति कृत्वा साक्षात् तदभिधानार्थमिमां गाथामाह[भा. १८९९ ] परिताव महादुक्खे, मुच्छामुच्छे य किच्छपानगते । किच्छुरसासे य तहा, समुघाए चेव कालगते ॥ लुब्धद्वारम् । अथानुवर्त्तनाद्वारमाह
अनुयत्तमा गिलाणे, दव्वट्ठा खलु तहेव विज्जट्ठा ।
असतीइ अन्नओ वा, आनेउं दोहि वी कुज्जा ।।
वृ- ग्लानप्रायोग्यं यद् भक्त पानादिकं द्रव्यं स एवार्थ प्रयोजनं द्रव्यार्थस्तमुत्पादयद्भिर्लानस्यानुवर्त्तना कर्त्तव्या । "तहेव विज्जट्टे "ति तथैव वैद्यस्यार्थमुत्पादयद्भिर्लानस्यानुवर्त्तना विधेया । यदि स्वग्रामे द्रव्य-वैद्ययोरभावस्ततोऽन्यग्रामादपि द्रव्य - वैद्यावानीय द्वाभ्यामप्यनुवर्त्तनां कुर्यात् ॥
अथैनामेव गाथां व्याचिरव्यासुराह
[भा. १९०१] जायंते उ अपत्यं, भांति जायामो तं न लब्भइ णे । विनियट्टणा अकाले, जा वेल न बेंति उ न देमो ॥
वृ- ग्लानो यद्यपथ्यं द्रव्यंयाचते ततः साधवो भणन्ति-यवं याचामः परं किं कुर्महे ? तद् भवतामभिप्रेतं भूयोभूयः पर्यटद्भिरि न लभ्यते "ने” अस्माभि; इत्थं भणद्भिर्लानोऽनुवर्त्तितो भवति । यद्वा ग्लानस्याग्रतः पात्रकाण्युद्रा प्रतिश्रयान्निर्गत्यापान्तरालपथाद् 'विनिवर्त्तनां' प्रत्यागमनं कुर्वन्ति, तस्य पुरतश्चेत्थं ब्रुवते वयं गता अभूम परं न लब्धम्; अकाले वा गत्वा याचन्ते येन न लभ्यते । अकाले च याचमानं ग्लानं ब्रुवते यावद् वेला भवति तावत् प्रतीक्षस्व, ततो वयमानीय् दास्याम इति, न पुनर्बुवते दद्मो वयमिति ॥
अथ क्षेत्रतो ग्लानस्यानुवर्त्तनामाह
[भा. १९०२ ] तत्थेव अन्नगामे, वुत्यंतरऽसंथरंत जयणाए ।
Jain Education International
For Private & Personal Use Only
वृ- गतार्था ।। उक्तं [भा. १९०० ]
www.jainelibrary.org

Page Navigation
1 ... 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532