Book Title: Agam Suttani Satikam Part 18 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
उद्देशक : १, मूलं -६, [भा. १८६१ ]
[ भा. १८६१ ] का भयणा जइ कारणि, जयणाए अकप्प किंचि पडिसेवे । तो सुद्द इहरा पुन, न सुज्झए दप्पओ सेवं ।
वृ- का पुनः ‘भजना ?' विकल्पना ? | सूरिराह- कारणे यतनया पुरः कर्मादि किञ्चिदकल्प्यं यदि प्रतिसेवेत ततः शुद्धः । 'इतरथा पुनः' अयतनया दर्पतो वा सेवमानो न शुध्यति ॥
४७१
अथ पुरःकर्मवर्जने कारणमुपदर्शयति
[भा. १८६२ ] समणुन्नापरिसंकी, अवि य पसंगं गिहीण वारिंता । गिण्हंति असढभावा, सुविसुद्धं एसियं समणा ।।
वृ-समनुज्ञा नाम-पुरःकर्मकृतं गृह्णतामप्कायविराधनानुमतिस्तत्परिशङ्क्रिनः तद्दोषभीताः पुरः कर्म परिहरन्ति । अपि च यदि पुरः कर्मकृतां भिक्षां ग्रहीष्यामस्ततो गृहिणां भूयः पुरः कर्मकरणे प्रसङ्गो भवति अतस्तं 'वारयन्तः तद्ग्रहणेनार्थात् प्रतिषेधयन्तोऽशठभावाः सन्तः श्रमणाः सुविशुद्धमेषणीयं गृह्णन्ति ॥ अथ हस्तद्वारं विवृणोति
[भा. १८६३]
किं उवघातो हत्थे, मत्ते दव्वे उदाहु उदगम्मि । तिन्नि वि ठाणा सुद्धा, उदगम्मि अनेसणा भणिया ||
वृ- शिष्यः प्रश्नयति-पुरः कर्मणि कृते किं हस्ते 'उपघातः' अनेषणीयता ? उत मात्रके ? आहोश्चिद् द्रव्ये ? उताहो उदके ? । सूरिराह- हस्त मात्रक द्रव्याणि त्रीण्यपि स्थानानि 'शुद्धानि ' नैतान्यनेष - णीयानि, किन्तूदकेऽनेषणीयता भणिता ॥ अत्रैौपपत्तिमाह
[भा. १८६४ ] जम्हा तु हत्थ - मत्तेहि कप्पती तेहि चैव तं दव्वं । अत्तट्ठिय परिभुत्तं, परिणत तम्हा दगमनेसिं ॥।
वृ-यस्मात् ताभ्यामेव हस्त-मात्रकाभ्यां तदेव द्रव्यमात्मार्थितं सत् परिमुक्तशेषंवा परिणतेऽप्काये कल्पते, तस्मादुदकमेबानेषणीयं न हस्त-मात्रक द्रव्याणीति ॥
एवमशनादिविषयो विधिरुक्तः । सम्प्रति । निर्युक्तिगाथया वस्त्रविषयं तमेवाह[भा. १८६५] कि वा उवघातो धोए, स्ते चोक्खे सुइम्मि व कयम्मि ।
अत्तट्ठिय संकामिय गहणं, गीयत्थ संविग्गे ॥
वृ- 'धीतं ' मलिनं सत् प्रक्षालितम्, 'रक्तं' धातुप्रभृतिभिर्द्रव्यै रक्तीकृतम्, 'चोक्खं ' रजकपार्थ्यादतीवोज्वलं कारितम्, 'सुचिकम्' अशुच्यादिनोपलिप्तं सत् पवित्रीकृतम्, एतानि साध्वर्थं वस्त्रे कृतानि भवेयुः । ततश्च शिष्यः पृच्छति-किं धौते उपघातः ? उत रक्ते ? उताहो चोक्खे? आहोश्चित् शुचीकृते? । अत्रापि तदेव निर्वचनम्, नैतेषां चतुर्णामेकतरस्मिन्नप्युपघातः, किन्तूदक एव । यत एतदपि साधुना प्रतिषिद्धं सद् यद्यात्मार्थितं सङ्क्रामितं वा अन्यस्मै दत्तं ततो गीतार्थसंविग्नस्य ग्रहणं भवति नान्यस्य ॥ किमर्थमेतद् ग्रहणम् ? इति चेद् उच्यतेगीयत्थग्गहणेणं, अत्तट्ठियमाइ गिण्हई गीतो ।
[भा. १८६६ ]
संविग्गग्हणेणं, तं गिण्हंतो वि संविग्गो ॥
वृ- गीतार्थग्रहणेनैतद् ज्ञाप्यते - आत्मार्थितं सङ्क्रामितं वा गीतार्थो गृह्णाति नागीतार्थ : । संविग्नग्रहणेन तु 'तद्' आत्मार्थितादिकं गृह्णन्नपि 'संविग्नः ' मोक्षाभिलाष्येव असौ नासंविग्न
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
।

Page Navigation
1 ... 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532