Book Title: Agam Suttani Satikam Part 18 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
४७३
कुतोऽपि प्रयोजनादायातेन, यद्वा 'क्षेत्रान्तः' क्षेत्राभ्यन्तरे अन्यग्रामे भिक्षाचर्यां गतेन, यदि वा क्षेत्रबहिरन्यग्रामे पथि वा वर्त्तमनेन एतेषु स्थानेषु स्वगच्छे वा परच्छे वा ग्लानः श्रुतो भवेत्, श्रुत्वा च ग्लानं यः 'उन्मार्गम्' अटवीगामिनं पन्थानं 'प्रतिपथं वा' येन पथा आयातस्तमेव पन्थानं गच्छति 'मार्गाद्वा' विवक्षितपथादन्यमार्ग सङ्क्रामति स प्राप्नोति आज्ञादीनि दोषपदानि, आदिशब्दादनवस्था-मिथ्यात्व-विराधनापरिग्रहः । एवंकुर्वाणस्य चास्य यद् ग्लानोऽप्रतिजागरितः परितापनादिकं प्राप्नोति तन्निष्पन्नं प्रायश्चित्तम् । अत एवाह
[ भा. १८७२]
उद्देशक :
: १, मूलं - ६, [भा. १८७१]
सोऊण ऊ गिलाणं, पंथे गामे य भिक्खवेलाए । जइ तुरियं नागच्छइ, लग्गइ गरुए य चउमासे ।।
वृश्रुत्वा ग्लानं पथि वा गच्छन् ग्रामे वा प्रविष्टो भिक्षायां वा पर्यटन् यदि 'त्वरितं' तत्क्षणादेव नागच्छति ततः 'लगति' प्राप्नोति स चतुरो मासान् गुरुकान् ।। यत एवमतः
[भा. १८७३ ] जह भमर-महुयरिगणा, निवतंती कुसुमियम्मि चूयवणे । इय होइ निवइअव्वं, गेलने कइयवजढेणं ॥
वृ- यथा भ्रम- मधुकरीगणाः 'कुसुमिते' मुकुरिते 'चूतवने' सहकारवनखण्डे मकरन्दपानलोलुपतया निपतन्ति 'इति' अमुनैव प्रकारेण भगवदाज्ञामनुवर्त्तमानेन कर्मनिर्जरालाभलिप्सया ग्लान्ये समुत्पन्ने 'कैतवजढेन' मायाविप्रमुक्तेन त्वरितं 'निपतितव्यम्' आगन्तव्यं भवति । एवंकुर्वता साधर्मिकवात्सल्यं कृतं भवति, आत्मा च निर्जराद्वारे नियोजितो भवति ॥ तस्य च ग्लानत्वस्य प्रतिबद्धामिमां द्वारगाथामाह
[भा. १८७४] सुद्धे सही इच्छकारे, असत्त सुहिय ओमाण लुद्धे य ।
अनुअत्तणा गिलाणे, चालन संकामणा तत्तो ॥
वृ-प्रथमतः शुद्ध इति द्वारं वक्तव्यम् । ततः 'श्रद्धी' श्रद्धावानिति द्वारम्, तत इच्छाकारद्वारम्, तदनन्तरमशक्तद्वारम्, ततः सुखितद्वारम्, तदनु अपमानद्वारम्, ततोऽपि लुब्धद्वारम्, ततोऽनुवर्त्तना ग्लानस्य उपलक्षणत्वाद् वैद्यस्य च वक्तव्या, ततश्चालना सङ्क्रामणा च ग्लानस्याभिघातव्येति द्वारगाथासमुदायार्थः ॥
अथावयवार्थं प्रतिद्वारं प्रचिकटयिषुः “यथोद्देशं निर्देशः” इति वचनात् प्रथमतः शुद्धद्वारं भावयति
[ भा. १८७५ ] सोऊण ऊ गिलाणं, जो उवयारेण आगओ सुद्धो । जो वे कुज्जा, लग्ग गुरुए सवित्थारे ।।
वृ- श्रुत्वा ग्लानं 'यः' साधुः 'उपचारेण' वक्ष्यमाणलक्षणेन ग्लानसमीपमागतः सः ‘शुद्धः' न प्रायश्चित्तमाक् । यस्तूपेक्षां कुर्यात् सः 'लगति' प्राप्नोति चतुरो गुरुकान् 'सविस्तरान् ' ग्लानारोपणासंयुक्तान् ।। उपचारपदं व्याचष्टे
[भा. १८७६ ] उवचरइ को णऽतिन्नो, अहवा उवचारमित्तगं एइ । उवचरइ व कज्जत्थी, पच्छित्तं वा विसोहेइ ॥
वृ- यत्र ग्लानो वर्त्तते तत्र गत्वा पृच्छति - " को S तिन्नो "त्ति द्वितीयार्थे प्रथमा, 'नुः' इति प्रश्ने, युष्माकं मध्ये ‘अतिन्नं’ग्लानं 'क उपचरति ? ' कः प्रतिजागर्त्ति ? ; यद्वा धातूनामनेकार्थत्वाद्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532