Book Title: Agam Suttani Satikam Part 18 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
४७०
बृहत्कल्प-छेदसूत्रम् -१-१/६ चासौ प्रथमभङ्गे साधोPङ्गतोऽपि यदि न भवति, एवं 'खुः' अवधारणे पुरःकर्मकृतः कर्मबन्धो दायकग्राहकयोरस्थितस्तटस्थ एव तिष्ठति, यथा लोके ब्रह्मवध इति । इमं लोइयं उदाहरणंइंदेण उडंकरिसिपत्ती स्ववती दिट्ठा । तओ अज्झोववन्नो तीए समं अहिगमं गतो सो तओ निग्गच्छंतो रिसिणा दिट्टो । रुद्रुण रिसिणा तस्स सावो दिन्नो । जम्हा तुमे अगम्मा रिसिपत्ती अभिगया तम्हाते बंभवज्झा उवट्ठिया।सोतीए भीओकुरुखेत्तंपविट्ठो।सा बंभवज्झाकुरुखेत्तस्स पासओ भमइ । सो वि तओ तब्भया न नीति । इंदेन विना सुन्नं इंदट्ठाणं । ततो सव्वे देवा इंदं मग्गमाणा जाणिऊण कुरुखेत्ते उवट्ठिया भणंति-एहि, सणाहं कुरु देवलोग। सो भणइ-मम इओ निग्गच्छंतस्सबंभवज्झा लग्गइ।तओ सा देवेहिं बंभवज्झा चउहा विहत्ता-एको विभागोइत्थीणं रिउकाले ठिओ, बिइओ उदगे काइयंनिसिरंतस्स, तइओबंभणस्स सुरापाणे, चउत्थो गुरुपत्तीए अभिगमे । सा बंभवज्झा एएसु ठिया । दंडो वि देवलोगं गओ । एवं तुब्भं पि पुरेकम्मकओ कम्मबंधदोसो ब्रह्महत्यावद् वेगलो भवति ।। पर एवाह[भा.१८५७] संपत्तीइ वि असती, कम्मं संपत्तिओ विय अकम्मं ।
एवं खुपुरेकम्म, ठवणामित्तंतु चोएइ॥ वृ-यदि सम्प्राप्तावसत्यामपि द्वितीयभङ्गे साधोः पुरःकर्म भवति, सम्प्राप्तावपि च प्रथमभङ्गे यदि 'अकर्म' पुरःकर्म न भवति, ततः एवं 'खुः' अवधारणे इत्थमेव मदीयमनसि प्रतिष्ठितं यदेतत्पुरःकर्म तत् स्थापनामात्रमेव, तुशब्दस्यैवकारार्थत्वात्प्ररूपणामात्रमेवेदमिति ‘नोदयति' प्रेरयति ।। अत्रोच्यते-यत् तावदुक्तम्-“एवं पुरःकर्मकृतः कर्मबन्धस्तटस्थ एव तिष्ठति" तत्र तिष्ठतु नाम, न काचिदस्माकं क्षतिरुपजायते, तथा चात्र स्वदुक्तमेव ईष्टान्तमनूद्यास्माभि स्वाभिमतमर्थं साधयितुमिदमुच्यते[भा.१८५८] इंदेन बंभवज्झा, कया उभीओ अतीए नासंतो।
तो कुरुखेत्तपविट्ठो, सा वि बहि पडिच्छए तं तु॥ [भा.१८५९] निग्गय पुनो वि गिण्हे, कुरुखेत्तं एव संजमो अम्हं ।
जाहे ततो नीइ जीवो, घेप्पइ तो कम्मबंधेणं ॥ वृ-इन्द्रेण ब्रह्महत्या कृता, ततो भीतः सन् तस्या नश्यन् कुरुक्षेत्रं प्रविष्टः । साऽपि ब्रह्महत्या 'तम्' इन्द्रं बहि प्रतीक्षते । यद्यसौ कुरुक्षेत्रान्निर्गच्छति ततो निर्गतं तमिन्द्रं पुनरपि ब्रह्महत्या गृह्णाति। एवमस्माकमपिसंयमः कुरुक्षेत्रम्, कर्मबन्धस्तुब्रह्महत्यासशः ततोयदासंयमकुरुक्षेत्राद् द्वितीय-तृतीयभङ्गयोरशुभाध्यवसायपरिणतो जीवो निर्गच्छति ततो गृह्यतेऽसौ कर्मबन्धेन ब्रह्महत्याकल्पेन, अनिर्गतस्तुप्रथम-चतुर्थभङ्गयोर्न गृह्यते।। यच्चोक्तम्- “स्थापनामानंपुरःकर्म" तदपि न सङ्गच्छते, कुतः? इति चेद् उच्यते[भा.१८६०] जे जे दोसाययणा, ते ते सुत्ते जिनेहि पडिकुट्ठा ।
ते खलु अमायरंतो, सुद्धो इहरा उभइयव्यो। वृ-यानि यानि दोषाणां-प्राणातिपातादीनामायतनानि-स्थानानिपुरःकर्मप्रभृतीनि तानि तानि सूत्रे 'जिनैः' भगवद्भिः ‘प्रतिक्रुष्टानि' निषिद्धानि। अतः 'तानि खलु' दोषायतनानि अनाचरन् साधुः शुद्धो मन्तव्यः । 'इतरथा तु' समाचरन् ‘भक्तव्यः' विकल्पयितव्यः॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532