Book Title: Agam Suttani Satikam Part 18 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 472
________________ ४६९ उद्देशकः १, मूलं-६, [भा. १८५१] दाहं ति पडिनियत्ते, तस्स व अन्नस्स व न कप्पे ।। वृ-पुरःकर्मणि कृते प्रतिषिद्धो दायको यदि भणेत्-अन्यस्मै साधवे दास्यामीति । ततः प्रतिनिवृत्तस्य तस्य वा अन्यस्य वा न कल्पते ।। तथा[भा.१८५२] भिक्खयरस्सऽन्नस्स व, पुव्वं दाऊण जइ दए तस्स । सो दाया तं वेलं, परिहरियव्वो पयत्तेणं॥ वृ-पुरःकर्मणिकृतेपूर्वमन्यस्य भिक्षाचरस्य भिक्षां दत्त्वा पश्चादच्छिन्नव्यापारः तस्य' साधोभिक्षां दद्यात्, स दाता तस्यां वेलायां प्रयत्नेन परिहर्त्तव्य इति ।। अमुमेवार्थं किञ्चिद्विशेषयुक्तमाह[भा.१८५३] अन्नस्स व दाहामी, अन्नस्स व संजमस्स न वि कप्पे। अत्तट्ठिए व चरगाइणं च दाहं ति तो कप्पे॥ वृ-अन्यस्मै वा साधवेदास्यामीति यदि सङ्कल्पयति तदा अन्यस्यापिसंयतस्य नैव कल्पते। अथ आत्मार्थयति 'चरकादीनां वा दास्यामि' इति सङ्कल्पयति ततः परिणते हस्ते मात्रके वा कल्पते ॥अथ कर्मेति द्वारं विवृणोति[भा.१८५४] दव्वेण य भावेण य, चउक्कभयणा भवे पुरेकम्मे । सागरिय भावपरिणय, तइओ भावे य कम्मे य॥ वृ-द्रव्येण च भावेन च 'चतुष्कभजना' चतुर्भङ्गीरचना पुरःकर्मणि भवति । तद्यथा-द्रव्यतः पुरःकर्म न भावतः १ भावतः पुरःकर्म न द्रव्यतः २ द्रव्यतोऽपि भावतोऽपि पुरःकर्म ३ न द्रव्यतो न भावतः पुरःकर्म ४ । अथामीषां भावना-“सागरिय"त्ति ये शौचवादिनोऽभाविताश्च गृहस्थास्तेपुरःकर्मणिकृते यदि न गृह्यतेततः अशुचयोऽमी' इति मन्येरन्; इत्थं सागारिकभयात् पुर-कर्मकृतेन हस्तादिना भक्तादिकं गृहीत्वाऽपि परिष्ठापयत द्रव्यतः पुरःकर्म भवतिन भावत इति । "भावपरिणय'त्ति भिक्षामवतरन् 'पुरःकर्मकृतमपि भक्तादिकं ग्रहीष्ये' इति भावेन परिणतस्तथापि पुरःकर्मकृतं ग्रहीष्यामि' इति भावपरिणतो भिक्षामवतीर्ण प्राप्तं च तेन पुरःकर्मकृतमिति तृतीयभङ्गो द्रष्टव्यः॥ [भा.१८५५] सुन्नो चउत्थ भंगो, मन्झिल्ला दोन्निवी पडिक्कुट्टा । सपत्तीइ वि असती, गहणपरिणते पुरेकम्मं ।। वृ-चतुर्थस्तु (भङ्गः) पुरःकर्म प्रतीत्योभयथाऽपि शून्यः, अयं चात्र निरवद्यः प्रतिपत्तव्यः । 'मध्यमौ' द्वितीय-तृतीयभङ्गौ द्वावपि प्रतिक्रुष्टौ प्रतिषिद्धौ, भावस्याविशुद्धत्वात् । प्रथमभङ्गस्तु शुद्धइव मन्तव्यः,प्रयोजनापेक्षत्वात् । द्वितीयभङ्गेतु “संपत्तीइविअसईगहणपरिणए पुरेकम्म"ति द्रव्यतः सम्प्राप्तावसत्यामपि भावतो ग्रहणपरिणतस्य पुरःकर्म भवति ।। अस्यैव नियुक्तिगाथाद्वयस्य भावार्थमाक्षेप-परिहाराभ्यां स्पष्टयितुमाह[भा.१८५६] पुरकम्मम्मि कयम्मी, जइ गिण्हइ जइ यतस्स तं होइ । ___ एवं खु कम्मबंधो, चिट्ठइ लोए व बंभवहो ।। वृ-पुरःकर्मणि कृते यदि गृह्णाति, यदि च 'तस्य' यतेः 'तत्' पुरःकर्मग्रहणं प्रतिभावो भवति तदा तृतीयभङ्गो भवतीति वाक्यशेषः । आह पुरःकर्मदोषस्ताव दायकस्य न भवति, कृतोऽपि Jain Education International For Private & Personal Use Only ___www.jainelibrary.org

Loading...

Page Navigation
1 ... 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532