Book Title: Agam Suttani Satikam Part 18 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
उद्देशक : १, मूलं-६, [भा. १७९६]
४५७
अथ प्रभावनाद्वारमाह[भा.१७९७] जाइ-कुल-रूव-धण-बलसंपन्ना इड्डिमंतनिक्खंता ।
जयणाजुत्ता य जई, समेच्च तित्थंपभाविंति। वृ- जाति-मातृकः पक्षः, कुलं-पैतृकः पक्षः, रूपम-आकृति, धनं-गणिम-धरिम-मेयपारिच्छेद्यभेदाच्चतुर्द्धा तदतिप्रभूतंगृहस्थावस्थायामासीत, बलं-सहयोधिप्रभृतीनामिवसातिशयं शारीरं वीर्यम्, एतैर्जात्यादिभिर्गुणैः सम्पन्ना ये च 'ऋद्धिमनिष्क्रान्ताः' राजप्रव्रजितादयो ये च 'यतनायुक्ताः' यथोक्तसंयमयोगकलिता यतयस्ते ‘समेत्य' तत्रागत्य तीर्थं प्रभावयन्ति ।।
अपि च[भा.१७९८] जो जेन गुणेनऽहिओ, जेन विमा वा न सिज्झए जंतु।
सो तेण तम्मि कज्जे, सव्वत्थामं न हावेइ ॥ वृ- ‘यः' आचार्यादि 'येन' प्रावनिकत्वादिना गुणेन 'अधिकः' सातिशयः 'येन वा' विद्यासिद्धादिना विनायत् प्रवचनप्रत्यनीकशिक्षणादिकं कार्यन सिध्यति सः 'तेन' गुणेन तस्मिन् कार्ये सर्वस्थाम' सकलमपि वीर्यंनहापयति किन्तुसर्वया शक्त्या तत्र लगित्वा प्रवचनंप्रभावयतीति भावः । उक्तश्च
प्रावचनी धर्मकथी, वादी नैमित्तिकस्तपस्वी च ।
जिनवचनज्ञश्च कवि, प्रवचनमुद्भावयन्त्येते॥ -प्रवृत्तिद्वारमाह[भा.१७९९] साहम्मि-वायगाणं, खेम-सिवाणंच लब्भिइ पवित्तिं ।
गच्छिहिति जहिं ताई, होहिंति न वा विपुच्छइ वा ।। वृ-तत्रान्येषांसाधर्मिकाणांचिरदेशान्तरगतानांवाचकानांवा-आचार्याणां तत्र प्राप्तःप्रवृत्तिं लप्स्यते । तथा क्षेम-परचक्रायुपप्लवाभावः शिवं व्यन्तरकृतोपद्रवाभावः तयोः, उपलक्षणत्वात् सुभिश्र-दुर्भिक्षादीनां चागामिसंवत्सरभाविनां प्रवृत्तिं तत्र नैमित्तिकसाधूनां सकाशाद् लप्स्यते। यदि वा यत्र देशे स्वयं गमिष्यति तत्र तानि क्षेमादीनि भविष्यन्ति न वा ? इति साधर्मिकादीन् पृच्छति॥
कार्योड्डाहद्वारद्वयमाह[भा.१८००] कुलमादीकज्जाइं, साहिस्सं लिंगिणो य सासिस्सं ।
जे लोगविरुद्धाइं, करेंति लोगुत्तराइं च ।। वृ-कालुदीनि-कुल-गण-सङ्घसत्कानि कार्याणि तत्र गतः साधयिष्यामि । लिङ्गिनश्चतत्रगतः 'शासिष्यामि' हितोपदेशदानादिना शियिष्यामि, ये लिङ्गिनोलोकविरुद्धानि लोकोत्तरविरुद्धानि च प्रवचोड्डाहकारीणि कार्याणि कुर्वन्तीति ।।
आह यद्येतानि कारणानि भवन्ति ततः किं कर्त्त-व्यम् ? इत्याह[भा.१८०१] एएहि कारणेहिं, पुव्वं पडिलेहिऊण अइगमणं।
अद्धाणनिग्गयादी, लग्गा सुद्धा जहा खमओ ।। वृ-'एतैः' चैत्यपूजादिभिः कारणैरनुयानं प्रवेष्टव्यमिति निश्चित्य पूर्वं प्रत्युपेक्ष्य ततोऽतिगमनं
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org

Page Navigation
1 ... 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532