Book Title: Agam Suttani Satikam Part 18 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
४५६
बृहत्कल्प-छेदसूत्रम् - १-१/६
अथ संज्ञिद्वारं वादिद्वारं चाह
[ भा. १७९२] एमेव य सन्नीण वि, जिणाण पडिमासु पढमपट्टवणे । मा परवाई विग्धं, करिज्ज वाई अओ विसइ ॥
वृ- संज्ञिनः - श्रवकाः केचिद् जिनानां प्रतिमासु प्रथमतः " पट्ठवणे "त्ति प्रतिष्ठापनं कर्तुकामास्तेषामपि 'एवमेव' राज्ञ इव श्रद्धावृध्यादिकं कृतं भवति । तथा मा परवादी प्रस्तुतोत्सवस्य विघ्नं कार्षाद् अतो वादी प्रविशति ॥
परवादिनिग्रहे च क्रियमाणे गुणानुपदर्शयति
[भा. १७९३ ] नवधम्माण थिरत्तं, पभावणा सासणे य बहुमानो । अभिगच्छंति य विदुसा, अविग्ध पूया य सेयाए ॥
वृ-‘नवधर्मणाम्' अभिनवश्रावकाणां 'स्थिरत्वं' स्थिरीकरणम् । शासनस्य च प्रभावना भवति, यथा-अहो ! प्रतपति पारमेश्वरं प्रवचनं यत्रेध्शा वादलब्धिसम्पन्ना इति । बहुमानश्चान्येषामपि शासने भवति । तथा तं वादिनं 'अभिगच्छन्ति' अभ्यायान्ति 'विद्वांसः' सहृदयास्तद्वाग्मिताकौतुकाकृष्टचिताः, तेषां च सर्वविरत्यादिप्रतिपत्या महाँल्लाभो भवति । परवादिना च निगृहीतेन 'अविघ्नं ' निप्रत्यूहं पूजा कृता सती स्वपक्ष-परपक्षयोरिह परत्र च श्रेयसे भवति ।।
अथ क्षपकद्वारमाह
[भा. १७९४]
आयाविंति तवस्सी, ओभावणया परप्पवाईणं । जइ एरिसा वि महिमं, उविंति कारिति सड्ढा य ।।
वृ-तत्र 'तपस्विनः' षष्ठाऽष्टमादिक्षपका आतापयन्ति । ततश्च 'अपभावना' लाघवं 'परप्रवादिनां' परतीर्थिकानां भवति, तेषां मध्ये ईध्शानां तपस्विनामभावात् । श्राद्धाश्च चिन्तयन्ति यदि तावदीशा अपि भगवन्तोऽस्माभि क्रियमाणां 'महिमां' चैत्यपूजां द्रष्टुमायान्ति, तत इत ऊर्ध्वं विशेषत एव तस्यां यत्नं विधास्याम इति प्रवर्द्धमान श्रद्धाका महिमां कुर्वन्ति कारयन्ति च । अथ कथिकद्वारमाह
[ भा. १७९५ ] आय-परसमुत्तारो, तित्थविवडी य होइ कहयंते । अन्नोन्नाभिगमेण य, पूया थिरया य बहुमाणो ।
वृ-क्षीराश्रवादिलब्धिसम्पन्न आक्षेपणी-संवेजनी-निर्वेदनीभेदात् चतुर्विधां धर्मकथां कथयन् धर्मकथीत्युच्यते । तस्मिन् धर्मं कथयति आत्मनः परस्य च संसारसागरात् समुत्तारः- निस्तरणं भवति । तीर्थविवृद्धिश्च भवति, प्रभूतलोकस्य प्रव्रज्याप्रतिपत्तेः । तथा देशनाद्वारेण पूजाफलमुपवर्ण्य ‘अन्यान्याभिगमेन’ अन्यान्यश्रावकबोधनेन पूजायां स्थिरता बहुमानश्च कुतो भवति ।। अथ शङ्कितः पात्रद्वारे व्याख्याति
[ भा. १७९६] निस्संकियं च काहिइ, उभए जं संकियं सुयहरेहिं । अव्वोच्छित्तिकरं वा, लब्भिहि पत्तं दुपक्खाओ ।।
वृ- 'उभये' सूत्रे अर्थे च यत् तस्य शङ्क्तिं तत् तत्र श्रुतधरेभ्यः पार्थ्यान्निः शङ्कितं करिष्यति । अव्यवच्छित्तिकारकं वा पात्रं द्विपक्षाद् लप्स्यते । द्वौ पक्षौ समाह्वतौ द्विपक्षम्, गृहस्थपक्षः संयतपक्षश्चेत्यर्थः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532