Book Title: Agam Suttani Satikam Part 18 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
उद्देशक : १, मूलं- ६, [भा. १८१३]
'कुर्म' करिष्याम इति ॥ "अद्धाणनिग्गयादी' इति पदं व्याख्यानयति[ भा. १८१४ ]
अद्धाणनिग्गयादी, थाणुप्पाइयमहं व सोऊण । गेलन - सत्थवसगा, महाणदी तत्तिया वा वि ॥
वृ- अध्वनिर्गताः-अध्वानमतिलङ्घय सहसैव तत्र प्राप्ताः, आदिशब्दादन्यदप्येवंविधं कारणं गृह्यते । स्थानीत्पातिकमहो नाम-तत्रापूर्व कोऽप्युत्सवविशेषः सहसैव श्राद्धैः कर्तुमारब्धः तं वा श्रुत्वा । यदि वा ये क्षेत्रं प्रत्युपेक्षितुं प्रेष्यनते ते तदानीं ग्लाना - ऽग्लानप्रतिचरणव्यापृता वा । अथवा सार्थवशगाः ते तत्र सार्थमन्तरेण गंतुं न शक्यते । महानदी वा काचिदपान्तराले तामभीक्ष्णमुत्तरतां बहवो दोषाः । तावन्मात्रा एव वा ते साधवो यावतां मध्यादेकस्याप्यन्यत्र प्रेषणं न संगच्छते । अत एतैः कारणैरप्रत्युपेक्षितेऽपि प्रविशतां न कश्चिद् दोषः ॥
४६१
अत्र यतनामाह
[ भा. १८१५] समणुन्नाऽ सइ अन्ने, वि पुच्छिउं दानमाइ वजिंति । दव्वाई पेहंता, जइ लग्गंती तह वि सुद्धा ॥
वृ- यदि 'समनोज्ञाः ' साम्भोगिकाः पूर्वप्रविष्टाः सन्ति ततस्तैः सह भिक्षामरन्ति । अथ न सन्ति समनोज्ञास्ततः ‘अन्यानपि' अन्यसाम्भोगिकानपि पृष्टवा दानश्राद्धकुलानि वर्जयन्ति, तेष्वाधाकर्मादिदोषसम्भवात्। शेषेषु कुलेषु पर्यटन्तः “दव्वादी पेहंत "त्ति द्रव्यतः क्षेत्रतः कालतो भावतश्च शुद्धमन्वेषयन्तो यद्यपि कमपि स्थापनादिकं दोषं 'लगन्ति' प्राप्नुवन्ति तथापि शुद्धाः, क्षपकवदशठपरिणामतया श्रुतज्ञानोपयोगप्रवृत्तत्वादिति ।
गतं 'परिहरणा अनुयाने' इति द्वारम् । अथ पुरः कर्मद्वारमाह
[भा. १८१६] पुरकम्मम्मि य पुच्छा, किं कस्साऽऽरोवणा य परिहरणा । एएसिं तु पयाणं, पत्तेयपरूवणं वोच्छं ।।
वृ- पुरः कर्मणि पृच्छा कर्त्तव्या । तद्यथा- किं पुरःकर्म ? कस्य वा पुरःकर्म ? का वा पुरः कर्मण्यारोपणा? कथं पुरः कर्मणः परिहरणं क्रियते ? एतेषां चतुर्णामपि पदानां प्रत्येकमहं प्ररूपणां वक्ष्ये ॥
तत्र किमिति द्वारस्य प्ररूपणां चिकीर्षु प्रेर्यमुत्थापयन्नाह [भा. १८१७]
जइ जं पुरतो कीरइ, एवं उट्ठाण -गमनमादीनि ।
होंति पुरेकम्मं ते, एमेव य पुव्वकम्मे वि ॥
वृ-परः प्राह-यदि साधोर्भिक्षार्थिनो गृहाङ्गणमागतस्य यत् 'पुरतः' अग्रतः क्रियते तत् पुरः कर्मेति व्यवह्रियते, एवं 'ते' तव यानि दायकस्योत्थान- गमनादीनि कर्माणि साधोरग्रतः क्रियमाणानि तानि सर्वाण्यपि पुरः कर्म भवति । अथ पूर्वार्थवाचकः पुरः शब्द इहाधिक्रियते तत आह-एवमेव च पूर्वकर्मण्यपि द्रष्टव्यम् । किमुक्तं भवति ? - 'पुरः साधोरागमनात् पूर्वं कर्म पुरः कर्म' इत्यस्यामपि व्युत्पत्तौ यान्युत्थानादीनि पूर्वं कृतानि तानि पुरः कर्म प्राप्नुवन्ति ॥
यदि नामैवं ततः का नो हानि ? इति चेद् उच्यते
[ भा. १८१८ ] एवं फासुमफासुं, न विज्जए न वि य काइ सोही ते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532