Book Title: Agam Suttani Satikam Part 18 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 462
________________ उद्देशक : १, मूलं -६, [भा. १८०६ ] ४५९ वृ- ‘संविग्नैः’ उद्यतविहारिभि कथना धर्मस्य कर्त्तव्या । कुतः ? इत्याह- इतरे - असंविग्नास्तैर्धर्मकथायां क्रियमाणायां श्रोतॄणामप्रत्ययो भवति, नैते यथा वादिनस्तथा कारिण इति । न च तेषाम् ‘उपशमः’ सम्यग्दर्शनादिप्रतिपत्तिर्भवति । येऽपिच प्रव्रज्याभिमुखाः शैक्षादयो वा अद्याप्यपरिणतजिनवचनास्तेऽपि तेषु व्रजेयुः -शोभनं स्वत्वेतेऽपि धर्मं कथयन्तीति ॥ आह निश्राकृते चैत्ये यदि तदानीमसंविग्ना न भवन्ति ततः को विधिः? इत्याह[भा. १८०७] पूरिंति समोसरणं, अन्नासइ निस्सचेइएसुं पि । इहरा लोगविरुद्धं, सद्धाभंगो य सड्डाणं ॥ वृ- ‘अन्येषाम्’ असंविग्नामसति निश्राकृतेष्वपि चैत्येषु समवसरणं पूरयन्ति । इतरथा 'लोकविरुद्धं' लोकापवादो भवति - अहो ! अमी मत्सरिणो यदेवमन्यदीयं चैत्यम् इति कृत्वा नात्रोपविश्य धर्मकथां कुर्वन्ति । श्रद्धाभङ्गश्च श्राद्धानां भवति, तेषामत्यर्थः मभ्यर्थयमानानामपि तत्र धर्मकथाया अकरणात् ॥ अथ भिक्षाचर्यायां यतनामाह [ भा. १८०८ ] पुव्वपविट्ठेहि समं, हिंडती तत्थ ते पमाणं तु । साभावि अभिक्खाओ, विदंतऽपुव्वा य ठवियादी ॥ वृ- पूर्वप्रविष्टा नाम - पूर्वं ये क्षेत्रप्रत्युपेक्षणार्थं प्रहितास्तैः समं भिक्षां हिण्डन्ते । तत्र च भिक्षामटतां त एव प्रमाणम, नागन्तुकैस्तत्र शुद्धाशुद्धगवेषणा कर्त्तव्या । ते च पूर्वप्रविष्टा इदं विदन्तियदेताः ‘स्वाभाविकभिक्षाः’ स्वार्थनिष्पादिताः, एतास्तु 'अपूर्वा' संयतार्थं स्थापितनिक्षिप्तादयः ।। स्त्रीसङ्कुलनाटकदर्शनयोर्यतनामाह [भा. १८०९] वंदेन इंति निंति व, जुव मज्झे थेर इत्थिओ तेनं । ठंति न य नाडएसुं, अह ठंति न पेह रागादी ॥ वृ- स्त्रीसङ्कु ले वृन्देनायान्ति निर्गच्छन्ति च । ये च युवानस्ते मध्ये क्रियन्ते । यतः स्त्रियस्तेन पार्श्वेन 'स्थविरा:' वृद्धा भवन्ति, मा भूवन् भुक्ता-भुक्तसमुत्था दोषा इति । यत्र नाटकानि निरीक्ष्यन्ते तत्र न तिष्ठन्ति । अथ कारणतस्तिष्ठन्ति ततः “न पेह "त्ति नर्त्तक्यादिरूपाणि न प्रेक्षन्ते । सहसा दृष्टिगोचरागतेषु च तेषु रागादीन्न कुर्वन्ति, तेभ्यश्च द्राग् दृष्टिं निवर्त्तयन्ति ॥ तन्तुजालादिषु विधिमाह[भा. १८१०] सीलेह मंखफलए, इयरे चोयंति तंतुमादीसु । अभिजयंति सवित्तिसु, अनिच्छि फेडंतऽदीसंता ॥ वृ- 'इतरे' असंविग्ना देवकुलिका इत्यर्थः तान् तन्तुजाल-लूतापुटकादिषु सत्सु ते साधवो नोदयन्ति। यथा-‘शीलयत’ परिकर्मयत मङ्खफलकानीव मङ्खफलकानि देवकुलानि । मङ्खो नामचित्रफलकव्यग्रहस्तः, तस्य च यदि फलकमुज्ज्वलं भवति ततो लोकः सर्वोऽपि तं पूजयति, एवं यदि यूयमपि देवकुलानि भूयो भूयः सम्मार्जनादिना सम्यगुज्वालयत ततो भूयान् लोको भवतां पूजा - सत्कारं कुर्यात् । अथ ते देवकुलिकाः सवृत्तिकाः- चैत्यप्रतिबद्धगृह-क्षेत्रादिवृत्तिभोगिनस्ततस्तान् ‘अभोयोजयन्ति' गाढं निर्भर्त्सयन्ति, यथा-एक तावद् देवकुलानां वृत्तिमुपजीवथ द्वितीयमेतेषां सम्मार्जनादिसारामपि न कुरुथ । इत्थमुक्ता अपि यदि तन्तुजालादीन्यपनेतुं नेच्छन्ति Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532