Book Title: Agam Suttani Satikam Part 18 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
३९९
उद्देशक : १, मूलं-६, [भा. १५७३] [भा.१५७३] मज्जाया-ठवणाणं, पवत्तगा तत्थ होति आयरिया।
जो उ अमज्जाइल्लो, आवजइ मासियं लहुयं ॥ वृ-मर्यादाच-सामाचारी स्थापनाचदानादिकुलानांतयोः प्रवर्तकास्तत्र क्षेत्रे आचार्या भवन्ति। यश्च साधुः 'अमर्यादावान्' मर्यादामाचार्यै स्थापितांन पालयतिसआपद्यतेमासिकं लघुकम्।। मर्यादामेवाह[भा.१५७४] पडिलेहण संथारग, आयरिए तिनि सेस एक्केक्कं ।
विंटियउक्खेवणया, पविसइ ताहे य धम्मकही। [भा.१५७५] उच्चारे पासवणे, लाउअनिल्लेवणे अअच्छणए।
करणंतु अनुनाए, अननुनाए भवे लहुओ॥ वृ-संस्तारकभूमीनां 'प्रत्युपेक्षणाम्' अवलोकनां कुर्वते । तत्राचार्यस्य तिः संस्तारकभूमयो निरूपणीयाः, तद्यथा-एका निवाताअपरा प्रवाता तृतीया निवातप्रवाता।शेषाणांसाधूनामेकैकां संस्तारकभूमिं यथारनाधिकतया अर्पयन्ति न यथाकथञ्चिदिति । तैश्च तदानीमात्मीयात्मीय विण्टिकानामुत्क्षेपणं कर्तव्यम्, येन तासूक्षिप्तासुभूमिभागः प्रतिनियतपरिमाणच्छेदेनावगम्यते। तदा च धर्मकथी संस्तारकग्रहणार्थं धर्मकथामुपसंहृत्य प्रतिश्रयाभ्यन्तरे प्रविशति । तथा क्षेत्रप्रत्युपेक्षकाः शय्यातरानुज्ञातां भुवं ग्लानाद्यर्थं दर्शयन्ति । तथा-इयति प्रदेश उच्चारपरिष्ठापनमनुज्ञातम्नेत ऊवम्, एवं “पासवणे"त्तिप्रश्रवणभूमिं “लाउए"त्तिअलाबूनितुम्बकानि तेषां कल्पकरणप्रायोग्यं प्रदेशं 'निर्लेपनं' पुतप्रक्षालनं तस्य स्थानं “अच्छणए"त्ति यत्र स्वाध्यायं कुर्वद्भिरास्यते, एतानि तथैव दर्शयन्ति । ततो य एव शय्यातरेणानुज्ञातोऽवकाशस्तत्रैवोच्चारादीनां करणंभगवद्विरादिष्टम्।अननुज्ञाते त्ववकाशे कुर्वतोमासलघु, तध्व्याऽन्यद्रव्यव्यवच्छेदादयश्च दोषाः ।।उक्ता मर्यादा । अथ स्थापनामभिधित्सुः प्रस्तावनामाह[भा.१५७६] भत्तट्ठिया व खमगा, अमंगलं चोयणा जिनाहरणं।
जइ खमगा वंदंता, दाइंतियरे विहिं वोच्छं। वृ-ते हि साधवः क्षेत्रं प्रविशन्तो भक्तार्थिनो वा भवेयुः क्षपका वा । यदि क्षपकाः ततो नोदकस्य 'नोदना' प्रेरा, यथा-प्रथममेवतावदमङ्गलमिदंयदुपवासंप्रत्याख्यायप्रविश्यते।सूरिराह'जिनाहरणं' जिनानामुदाहरणमत्र मन्तव्यम् । ते हि भगवन्तो निष्कमणसमये प्रायश्चतुर्थादि तपः कृत्वा निष्कामन्ति, नचतत्तेषाममङ्गलम्, एवमत्रापि भावनीयम् । ततश्चयदितेक्षपकास्तदा चैत्यानि वन्दमाना एव दर्शयन्ति स्थापनाकुलानि क्षेत्रप्रत्युपेक्षकाः । अथ भक्तार्थिनस्ते ततः "इयरे"तति इतरेषु भक्तार्थिषु यो विधिस्तं वक्ष्ये । तमेवाह[भा.१५७७] सव्वे दटुं उग्गाहिएण ओयरिय भय समुप्पजे ।
तम्हेक्क दोहि तिहि वा, उग्गाहिय चेइएवंदे ॥ वृ-चैत्यवन्दनार्थं गन्तुकामा यदि सर्वेऽपि पात्रकमुद्ग्राहयेयुः ततः सर्वान् साधून उद्राहितेन पात्रकेण दृष्ट्वा 'अहो! औदरिका एते' इति श्रावकश्चिन्तयति । भयं च तस्य समुत्पद्यते, यथाकथमेतावतां मयैकेन दास्यते ? इति। तस्मादेकेन द्वाभ्यां त्रिभिर्वा साधुभिरुद्रगाहितपात्रकैः शेषैः पुनरनुद्राहितपात्रैः सहाः सूरयश्चैत्यानिवन्दन्ति॥अथयोकोऽपिसाधुः पात्रकंनोद्ग्राहयति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532