Book Title: Agam Suttani Satikam Part 18 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
उद्देशकः १, मूलं-६, [भा. १७३१]
४४१ [भा.१७३१] बिइयपय मोय गुरुगा, ठाण निसीयण तुयट्ट धरणं वा ।
गोब्बरपुंछण ठवणा, धोवण छठे य दव्वाई। वृ-'द्वितीयपदे' अपवादाख्ये साधवोजिकांगता भवेयुः, तत्र चपानकं न लब्धमिति कृत्वा यदि पात्रं 'मोकेन' प्रश्रवणेनाऽऽचमन्तिततश्चत्वारो गुरवः । शिष्यःप्राह-यदि मोकेनाऽऽचमने दोषास्ततो रात्रौ स्थानं निषदनं त्वग्वर्तनं वा कुर्वन् संसृष्टपात्रकस्य धारणं करोतु । सूरिराहएवंकुर्वतः संयमा-ऽऽत्मविराधना भवति, ततो गोबरेण-गोमयेन पात्रकस्यप्रोञ्छनं-घर्षणं कृत्वा स्थापनं कर्त्तव्यम् । ततो द्वितीयदिवसे यदि द्रवं ग्रहीतव्यं तदा 'धावनं' कल्पत्रयप्रदानं कर्त्तव्यम् । अथ भक्तं ग्रहीतव्यं ततो न कल्पत्रयं तादव्यम् । “छढे य दव्वाइं" ति शिष्यः प्राहयद्यधौते पात्रे भक्तंगृह्यतेततो ननुतत्रयान्यवयवद्रव्याणि पर्युषितानि सन्ति तैः षष्ठव्रतमतिचरितं स्यादिति नियुक्तिगाथासक्षेपार्थः।। विस्तरार्थं तु बिभणिषुरह[भा.१७३२] वइगा अद्धाणे वा, दव असईए विलंबि सूरे वा।
जइ मोएणं धोवइ, सेहऽन्नह भिक्ख गंधाई। वृ-वजिका-गोकुलं तस्यां कारणे गतानामध्वनि वा वहमानानां 'द्रवस्य' पानकस्य 'असति' अप्राप्तौ 'विलम्बिनि वा' अस्तङ्गतप्राये सूर्ये यदि पानकं नास्ति ततः कथं कल्पः करणीयः ? । अत्र नोदकः स्वच्छन्दमत्या प्रतिवचनमाह-मोकेन तदानीं पात्रमाचमनीयम् । आचार्य प्राह-एवं तेस्वच्छन्दप्ररूपणांकुर्वतोयथाच्छन्दत्वात्चत्वारो गुरवःप्रायश्चित्तम्।यश्चमोकेन पात्रकमाचामति तस्यापि चतुर्गुरवः । कुतः? इत्याह-यदि मोकेन धावतितदा शैक्षाणाम्अन्यथाभावः-विपरिणमनं भवेत्, विपरिणताश्च प्रतिगमनादीनि कुर्युः । द्वितीये च दिवसे भिक्षार्थं पात्रकेप्रसारिते सति कायिक्याः कुथितो गन्धः समायाति ततो लोकः प्रवचनावर्णवादं कुर्यात्-अहो ! अमीभिरस्थिकापालिका अपि निर्जिता यदेवं पात्रकं परश्रवणेनाचमन्तीति । आदिग्रहणेन श्रावकाणां विपरिणामो भवतीत्यादिपरिग्रहः ॥अथ भूयः परः प्राह[भा.१७३३] भणइ जइ एस दोसो, तो ठाण निसियण तुअट्ट धरणं वा ।
भन्नइ तं तु न जुज्जइ, दु दोस पादे अहानी य॥ वृ-भणति परः-यदि 'एषः' शैक्षविपरिणामादिकोदोष उपजायतेततोमा मोकेनाऽऽचामतु परंगृहीतेनैव पात्रकेण सकलामपि रात्रिं "ठाण"तिऊध्धर्वस्थितस्तिष्ठतु, तथा यदि न शक्नोति स्थातुं ततः “निसियण"त्ति निषन्नः पात्रकं धारयतु, तथापि यदि न शक्नोति ततस्त्वग्वर्त्तनं कुर्वाणः-तिर्यगनिपन्नः सन् धारयतु । सूरिराह-भण्यते अत्रोत्तरम्-हे नोदक ! तत् तु न युज्यते यद्भवता प्रोक्तम् । कुतः? इत्याह-"दु दोस"त्ति द्वौ दोषावत्र भवतः, तद्यथा-आत्मविराधना संयमविराधना च । तत्रोर्द्धवस्थितस्योपविष्टस्य वा निद्रया प्रेरितस्य भूमौ निपततः शिरो-हस्तपादाधुपघाते आत्मविराधना; पतितः सन्षन्नां कायानामन्यतमं विराधयेदिति संयमविराधना। “पादे अ हानि" त्ति तद् वा पात्रं पतितं सद् भज्येत ततो या पात्रकेण विना परिहाणिस्तन्निष्पन्नं प्रायश्चित्तम् ।। यत एते दोषा अतोऽयं विधि[भा.१७३४] निद्धमनिद्धं निद्धं, गोब्बरपुटुं ठविंति पेहित्ता।
जइ य दवं घेत्तव्यं, बिइयदिणे धोइउं गिण्हे ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532